यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिनम्, क्ली, (वृजी वर्ज्जने + “वृजेः किच्च ।” उणा० २ । ४७ । इति इनच् । स च कित् ।) पापम् । इत्यमरः ॥ (यथा, भागवते । १० । २९ । ३८ । “तन्नः प्रसीद वृजिनार्द्दन तेऽङ्घ्रिमूलम् ॥” दुःखम् । यथा, तत्रैव । १ । ७ । ४६ । “वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥” पापविशिष्टे, त्रि । यथा, महाभारते । २ । २२ । ४ । “वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥”) रक्तचर्म्म । भुग्नम् । इति हेमचन्द्रः ॥

वृजिनः, पुं, केशः । कुटिले, त्रि । इति मेदिनी । ने, १३६ ॥ (यथा, ऋग्वेदे । ६ । ४६ । १३ । “असमने अध्वनि वृजिने पथि श्येना~ इव श्रव- स्यतः ॥” “वृजिने कुटिले पथि ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।2

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वृजिन वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।1।2

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वृजिन पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

3।3।109।1।1

क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः। आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन¦ न॰ वृज--इलच् किच्च।

१ पापे अमरः।

२ भुग्ने त्रि॰हेमच॰।

३ केशे पु॰

४ कुटले त्रि॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन¦ mfn. (-नः-ना-नं)
1. Crooked, bent, curved.
2. Wicked. n. (-नं)
1. Sin, vice, wickedness.
2. Red leather.
3. Distress, affliction. m. (-नः) Hair. E. वृज् to cover, Una4di aff. इनच्, the vowel un- changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन [vṛjina], [वृजेः इनच् कित् च Uṇ.2.45-46] a.

Crooked, bent, curved.

Wicked, sinful; कर्म चैतदसाधूनां वृजिनानाम- साधुवत् Mb.3.27.46.

नः Hair, curled hair.

A wicked man; वृणक्ति वृजिनैः संगम् K. R.

नम् Sin; सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि Bg.4.36; Bṛi. Up.4.3.33; निराकरिष्णोर्वृजिनादृते$पि R.14.57; दुर्जना यवनास्तात वृजिनानि वितन्वते Śiva B.5.39.

Pain, distress (said to be m. also in this sense); वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः Bhāg.1.7.46.

Red leather.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन mf( आ)n. bent , crooked( lit. and fig. ) , deceitful , false , wicked RV. etc.

वृजिन mf( आ)n. disastrous , calamitous MBh. ii , 857

वृजिन m. curled hair , hair L.

वृजिन n. id. RV. AV. TBr.

वृजिन n. sin , vice , wickedness MBh. Ka1v. etc.

वृजिन n. distress , misery , affliction BhP.

वृजिन n. red leather L.

"https://sa.wiktionary.org/w/index.php?title=वृजिन&oldid=279900" इत्यस्माद् प्रतिप्राप्तम्