यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर० -अक०-सेट् ।) क, वर्त्तयति । इति दुर्गादासः ॥

वृत, ङ उ व ऌ वर्त्तने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-स्यसनोः उभ०-अक०-सेट् । क्त्वावेट् ।) ङ, वर्त्तते । उ, वर्त्तित्वा वृत्त्वा । व, वर्त्स्यति विवृत्सति । ऌ, अवृतत् । इति दुर्गादासः ॥

वृत, य ङ उ सम्भक्तौ । वरणे । इति कविकल्प- द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।) य ङ, वृत्यते । उ, वर्त्तित्वा वृत्त्वा । सम्भक्तिः सेवनम् । इति दुर्गादासः ॥

वृतः, त्रि, (वृ + क्तः ।) कृतवरणः । तत्पर्य्यायः । वृत्तः २ वावृत्तः ३ । इत्यमरः ॥ (यथा, हरि- वंशे । १२७ । १७ । “तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥”) आवृतश्च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत वि।

कृतावरणः

समानार्थक:वृत,वृत्त,व्यावृत्त

3।1।92।1।1

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत¦ दीप्तौ चु॰ उभ॰ सक॰ सेट्। वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त।

वृत¦ पर्त्तने भ्वा॰ आत्म॰ लुङि ऌटि ऌङि च उभ॰ अक॰सेट्। वर्त्तते। अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर॰नेट् वर्त्स्यति वर्त्तिष्यते। सनि च तथा विवर्त्तिषते,विवृत्सति। उदित् क्त्वा वेट्।

वृत¦ त्रि॰ वृ--क्त।

१ प्रार्थिते

२ वर्त्तुले

३ कर्मादौ प्रार्थनादिनाकृतनियोगे

४ स्वीकृते च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत¦ mfn. (-तः-ता-तं)
1. Chosen, selected, preferred.
2. Agreed or assented to.
3. Served.
4. Covered, screened, defended.
5. Affected by.
6. Vitiated, spoiled.
7. Hired. E. वृ to prefer, and क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत [vṛta], p. p. [वृ-क्त]

Chosen, selected.

Covered, screened.

Hidden.

Surrounded, encompassed.

Agreed or assented to.

Hired.

Spoiled, vitiated.

Served.

Affected by.

Round, circular.-Comp. -अर्चिस् night.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत mfn. concealed , screened , hidden , enveloped , surrounded by , covered with( instr. or comp. ) RV. etc.

वृत mfn. stopped , checked , held back , pent up (as rivers) RV.

वृत mfn. filled or endowed or provided or affected with( instr. or comp. ) Mn. MBh. etc.

वृत mfn. chosen , selected , preferred , loved , liked , asked in marriage etc. RV. etc.

वृत n. a treasure , wealth(= धन) L.

"https://sa.wiktionary.org/w/index.php?title=वृत&oldid=504573" इत्यस्माद् प्रतिप्राप्तम्