यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ता, स्त्री, झिज्झिरिष्टावृक्षः । रेणुका । प्रियङ्गुः । मांसरोहिणी ॥ इति राजनिर्घण्टः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ता f. N. of various plants(= झिञ्जरिष्टा, मांस-रोहिणी, महा-कोशातकी, and प्रियङ्गु) L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of ऋषा; mother of Tortoise, शन्ख, etc. Br. III. 7. ४१४-17; वा. ६९. २९१-92.

"https://sa.wiktionary.org/w/index.php?title=वृत्ता&oldid=437811" इत्यस्माद् प्रतिप्राप्तम्