यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे, ऐ ञ स्यूतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) स्यूतिस्तन्तुसन्तानम् । ऐ, ऊयात् । ञ, वयति वयते तन्त्रं तन्त्रवायः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे¦ स्यूतौ भ्वा॰ उभ॰ यजा॰ सक॰ अनिट्। वयति ते अवासीत्अवास्त वा वयादेशः उवाय ऊयतुः ऊवतुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे¦ r. 1st cl. (वयति वयते) To weave. Caus. (वाययति-ते)
1. To sew.
2. To make, to compose. With प्र,
1. To set, to fix.
2. To tie, to fasten.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे [vē], 1 U. (वयति-ते, उत; Caus. वाययति-ते)

To weave; सितांशुवर्णैर्वयति स्म तद्गुणैः N.1.12.

To braid, plait.

To sew.

To cover, overspread.

To make, compose, string together.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे (See. ऊय्) cl.1 P. A1. ( Dha1tup. xxiii , 37 ) वयति, ते( pf. p. ववौor उवाय; 2. sg. उवयिथGr. ; 3. pl. ववुःib. ; ऊवुःRV. ; ऊयुःBhat2t2. ; A1. ववे, ऊवे, ऊयेGr. ; aor. अवासीत्, अवास्तGr. ; Prec. ऊयात्, वासीष्टib. ; fut. वाताib. ; वास्यति, तेib. ; वयिष्यतिRV. ; inf. ओतुम्, ओतवे, ओतवैib. ; वातवेAV. ) , to weave , interweave , braid , plait( fig. to string or join together artificially , make , compose e.g. speeches , hymns) RV. etc. ; to make into a cover , into a web or web-like covering , overspread as with a web (said of a cloud-like mass of arrows filling the air) Bhat2t2. : Pass. ऊयते( aor. अवायि) Gr. : Caus. वाययतिib. : Desid. विवासति, तेib. : Intens. वावायते, वावेति, वावातिib.

वे m. a bird (strong stem of 1. विSee. )

"https://sa.wiktionary.org/w/index.php?title=वे&oldid=504605" इत्यस्माद् प्रतिप्राप्तम्