यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदाङ्गम्, क्लो, (वेदस्य अङ्गम् ।) श्रुत्यवयवषट्- प्रकारशास्त्रम् । तद्यथा । शिक्षा १ कल्पः २ व्याकरणम् ३ निरुक्तम् ४ ज्योतिषम् ५ छन्दः ६ । यदुक्तम् । “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति ॥ तत्र अकारादिवर्णानां स्थूलकरणप्रयत्नबोधिका अकु ए ह विसर्ज्जनीयाः कण्ठ्या इत्यादिका शिक्षा । यागक्रियाणामुपदेशः कल्पः । साधु- शब्दान्वाख्यानं व्याकरणम् । वर्णागमो वर्ण- विपर्य्ययश्च इत्यादिना निश्चयेनोक्तं निरुक्तम् । ग्रहणादिगणनशास्त्रं ज्योतिः । श्रुतिच्छन्दसां प्रत्यायकं शास्त्रं छन्दोविचितिः । इत्यमर- भरतौ ॥ (यथा, मनुः । ४ । ९८ । “वेदाङ्गानि च सर्व्वाणि कृष्णपक्षेषु सम्पठेत् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदाङ्ग¦ न॰ वेदस्याङ्गमिव।
“शिक्षा कल्पो व्याकरणं नि-रुक्तं छन्दसां चयः। ज्योतिषामयनञ्चैव वेदाङ्गानिषडेव तु” इत्युक्तेषु शिक्षादिषु षट्सु शास्त्रेषु। तेषाम-ङ्गविशेषरूपत्वं शिक्षायामुक्तं यथा
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्यो-तिषामयमं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तुवेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यैवब्रह्मलोके महीयते”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदाङ्ग¦ m. (-ङ्गः) A sacred science, considered as subordinate to, and in some sense, a part of the Ve4das: six sciences come under this denomination; S4IKSHA4, or the science of pronunciation and articu- lation; KALPA, the detail of religious ceremonies; VYA4KARAN4A, or grammar; CH'HANDAS, prosody; JYOTISH, or astronomy; and NI- RUKTI4, or the explanation of the difficult or obscure words and phrases that occur in the Ve4das. E. वेद the Ve4das, अङ्ग a member.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदाङ्ग/ वेदा See. below.

वेदाङ्ग/ वेदा n. " a limb (for preserving the body) of the वेद" , N. of certain works or classes of works regarded as auxiliary to and even in some sense as part of the वेद, (six are usually enumerated [and mostly written in the सूत्रor aphoristic style] ; 1. शिक्षा, " the science of proper articulation and pronunciation " , comprising the knowledge of letters , accents , quantity , the use of the organs of pronunciation , and phonetics generally , but especially the laws of euphony peculiar to the वेद[many short treatises and a chapter of the तैत्तिरीय-आरण्यकare regarded as the representatives of this subject ; but other works on Vedic phonetics may be included under it See. प्रातिशाख्य]: 2. छन्दस्, " metre " [represented by a treatise ascribed to पिङ्गल-नाग, which , however , treats of Prakrit as well as Sanskrit metres , and includes only a few of the leading Vedic metres]: 3. व्याकरण, " linguistic analysis or grammar " [represented by पाणिनि's celebrated सूत्रs]: 4. निरुक्त, " explanation of difficult Vedic words " [See. यास्क]: 5. ज्योतिष, " astronomy " , or rather the Vedic calendar [represented by a small tract , the object of which is to fix the most auspicious days for sacrifices]: 6. कल्प, " ceremonial " , represented by a large number of सूत्रworks [See. सूत्र]: the first and second of these वेदा-ङ्गs are said to be intended to secure the correct reading or recitation of the वेद, the third and fourth the understanding of it , and the fifth and sixth its proper employment at sacrifices: the वेदा-ङ्गs are alluded to by मनु, who calls them , in iii , 184 , प्रवचनs , " expositions " , a term which is said to be also applied to the ब्राह्मणs) IW. 145 etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDĀṄGA : See under Veda.


_______________________________
*5th word in right half of page 843 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vedāṅga, as the name of a text subsidiary to the study of the Rigveda, is first found in the Nirukta[१] and the Rigveda Prātiśākhya.[२]

  1. i. 20.
  2. xii. 40.

    Cf. Roth, Nirukta, xv. et seq.;
    Weber, Indische Studien, 9, 42.
"https://sa.wiktionary.org/w/index.php?title=वेदाङ्ग&oldid=504623" इत्यस्माद् प्रतिप्राप्तम्