यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदितव्यम्, त्रि, (विद + तव्य ।) वेद्यम् । ज्ञातव्यम् । यथा, -- “आर्ष्यं छन्दश्च दैवत्यं विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदितव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be known or ascertained.
2. To be made known, to be explained or expounded. E. विद् to know, causal form, aff. तव्यर् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदितव्य mfn. to be learnt or known or understood S3Br. etc.

वेदितव्य mfn. to be known or recognized as , to be taken for , to be meant Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=वेदितव्य&oldid=285744" इत्यस्माद् प्रतिप्राप्तम्