यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद्यम्, त्रि, (विद् + ण्यत् ।) वेदितव्यम् । यथा, -- “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सताम् वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्- क्षणात् ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (धनाय हितम् । यथा, ऋग्वेदे । २ । २ । ३ । “रथमिव वेद्यं शुक्रशोचिषमग्निम् ।” “वेद्यं वेदो धनम् । तस्मै हितम् ।” इति तद्भाष्ये सायणः ॥ स्तुत्यम् । तथा, तत्रैव । ५ । १५ । १ । “प्रवेधसे कवये वेद्याय गिरम् ।” “वेद्याय स्तुत्याय ।” इति तद्भाष्ये सायणः ॥ लब्धव्यम् । यथा, वाजसनेयसंहितायाम् । १८ । ११ । “वित्तं च मे वेद्यञ्च मे ।” “वेद्यं लब्धव्यम् ।” इति तद्भाष्ये महीघरः ॥ वेदाय हितमिति । वेद + यत् । बेदहितम् । वेद- प्रतिपाद्यम् । यथा, महाभारते । १३ । १५८ । ३६ । “वेद्यञ्च यत् वेदयते च वेद्यं विधिश्च यश्चाश्रयते विधेयम् । धर्म्मे च वेदे च बले च सर्व्वं चराचरं केशवं त्वं प्रतीहि ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद्य¦ mfn. (-द्यः-द्या-द्यं)
1. To be known or ascertained.
2. To be explained or taught.
3. To be married. E. विद् to know, ण्यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद्य [vēdya], a.

To be known.

To be taught or explained.

To be married.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद्य mfn. notorious , famous , celebrated RV. AV.

वेद्य mfn. to be learnt or known or understood , that which is learnt S3vetUp. MBh. etc.

वेद्य mfn. to be recognized or regarded as MBh. Hariv. BhP.

वेद्य mfn. relating to the वेदMBh. (See. g. गव्-आदि).

वेद्य mfn. to be (or being) acquired TS. VS.

वेद्य mfn. to be married(See. अ-व्).

"https://sa.wiktionary.org/w/index.php?title=वेद्य&oldid=285971" इत्यस्माद् प्रतिप्राप्तम्