यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) ऋ, अविवेलत् । इति दुर्गादासः ॥

वेल, त् क कालार्थे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-अक०-सेट् ।) कालार्थः कालो- पदेशः । अविवेलत् । कालमियत्तया गणकः एतावती वेलेति कथितवानित्यर्थः । इति दुर्गा- दासः ॥

वेलम्, क्ली, उपवनम् । यथा, हेमचन्द्रे । “अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल¦ चालने भ्वा॰ पर॰ सक॰ सेट्। वेलति अवेलीत्। ऋदित्चङि न ह्रस्वः।

वेल¦ कालोपदेशे अ॰ चु॰ उ॰ अक॰ सेट्। वेलयति ते अविवेसत् त।

वेल¦ न॰ वेल--अच्।

१ उपवने हेमच॰।

२ काले समये

३ मर्य्या-दायां

४ समुद्रकूले च स्त्री
“वेलामूले विभावरी परि-हीणा” भट्टिः।

५ होरात्मके कालभेदे
“अतुर्विं{??}तिवेलाभिरहोरात्रं प्रचक्षते” अग्निपु॰।

६ समुद्रजलविकारे

७ अक्लिष्टमरणे

८ खगे

९ ईश्वरभोजने च मेदि॰अस्योष्ट्यादित्वमित्यन्ये अत्रार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल¦ n. (-लं) A garden. f. (-ला)
1. Time.
2. Tide, flow, current.
3. Boun- dary, limit.
4. The sea-shore.
5. Easy or sudden death.
6. Sickness, disease.
7. The food of S4IVA.
8. Speech.
9. Leisure, interval.
10. Season, opportunity.
11. The wife of Budha.
12. The gums. E. वेल् to go, aff. अच् and टाप् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेलम् [vēlam], A garden, grove. -लः The mango tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल n. a garden , grove L. (See. विपिनfr. 1. विप्)

वेल n. a partic. high number Buddh.

वेल m. the mango tree L.

"https://sa.wiktionary.org/w/index.php?title=वेल&oldid=286385" इत्यस्माद् प्रतिप्राप्तम्