यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल्¦ r. 1st cl. (वेल्लति)
1. To go, to move.
2. To tremble or shake.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल् [vēll], 1 P. (वेल्लति)

To go, move.

To shake, tremble, move about; यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः Bv.1.55; Śi.7.72.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल् (See. 1. वेल्and वेह्ल्) cl.1 P. ( Dha1tup. xv , 33 ) वेल्लति( pr. p. वेल्लत्, or वेल्लमानVa1m. v , 2 , 9 ) , to shake about , tremble , sway , be tossed or agitated Ka1v. Katha1s. etc. : Caus. वेल्लयति, to cause to shake etc. ; to knead (a dough) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=वेल्ल्&oldid=286657" इत्यस्माद् प्रतिप्राप्तम्