यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टनम्, क्ली, (वेष्टते इति । वेष्ट + ल्युः ।) कर्ण- शस्कुली । उष्णीषः । (यथा, रघुः । ८ । १२ । “तमरण्यसमाश्रयोन्मुखं शिरसा वष्टनशोभिना सुतः ॥”) मुकुटः । वृतिः । इति मेदिनी ॥ गुग्गुलुः । इति शब्दचन्द्रिका ॥ (वेष्ट + ल्युट् । वलयनम् । यथा, रघुः । ४ । ४८ । “भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन¦ न॰ वेष्ट--करणे ल्युट्।

१ कर्णशष्कुल्याम्

२ उष्णीषे

२ मुकुटे च

४ गुग्गुलौ शब्दच॰। भावे ल्युट्।

५ वृतौमेदि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन¦ n. (-नं)
1. Surrounding, encompassing.
2. A wall, an enclosure, a fence.
3. A turban.
4. A diadem, a tiara.
5. The outer ear, or the meatus auditorious and the concha.
6. A bandage.
7. A girdle.
8. An attitude in dancing, a particular disposition of the hands; also a crossing of the feet.
9. Bdellium. E. वेष्ट्, aff. ल्युट् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टनम् [vēṣṭanam], [वेष्ट्-ल्युट्]

Encompassing, encircling, surrounding; अङ्गुलिवेष्टनम् 'a finger-ring'.

Coiling round, twisting round; भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् R.4.48.

An envelope, a wrapper, cover, covering, case; औशीरम् वेष्टनम् Mb.12.6.32.

A turban, tiara; अस्पृष्टालकवेष्टनौ R.1.42; शिरसा वेष्टनशोभिना 8.12.

An enclosure, a fence; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.

A girdle, zone.

A bandage.

The outer ear.

Bdellium.

A particular attitude in dancing.

Grasping, seizing.

A span.

A kind of weapon.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन n. the act of surrounding or encompassing or enclosing or encircling( कृत-वेष्टन, " surrounded " , " beset " ; See. also अङ्गुलि-व्) Gr2S3rS. Ka1v. Katha1s. etc.

वेष्टन n. anything that surrounds or wraps etc. , a bandage , band , girdle( नं-कृ, " to bandage ") MBh. Pan5cat.

वेष्टन n. a head-band , tiara , diadem MBh. Ragh. Katha1s.

वेष्टन n. an enclosure , wall , fence Megh.

वेष्टन n. a covering , case MW.

वेष्टन n. a span Ma1rkP.

वेष्टन n. the outer ear( i.e. the meatus auditorius and concha) L.

वेष्टन n. a kind of weapon L.

वेष्टन n. a partic. attitude in dancing (either a disposition of the hands or crossing of the feet) W.

वेष्टन n. a rope round the sacrificial post L.

वेष्टन n. Pongamia Glabra L.

वेष्टन n. bdellium L.

वेष्टन n. = गति(?) L.

"https://sa.wiktionary.org/w/index.php?title=वेष्टन&oldid=287278" इत्यस्माद् प्रतिप्राप्तम्