यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकल्पिकः, त्रि, विकल्पेन भवः । विकल्पशब्दात् ष्णिकप्रत्ययेन निष्पन्नमिदम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकल्पिक¦ त्रि॰ विकल्पेन प्राप्तः तत्र भवो वाठक्।

१ पक्षप्राप्ते

२ पक्षभवे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकल्पिक¦ mfn. (-कः-की-कं)
1. Doubtful, indeterminate.
2. Alternative, optional. E. विकल्प and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकल्पिक [vaikalpika], a. (-की f.) [विकल्पेन प्राप्तः तत्र भवो वा ठक्]

Optional.

Dubious, doubtful, uncertain, undecided.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकल्पिक mf( ई)n. admitting of difference of opinion , optional A1rshBr. A1s3vS3r. etc.

"https://sa.wiktionary.org/w/index.php?title=वैकल्पिक&oldid=287658" इत्यस्माद् प्रतिप्राप्तम्