यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भम्, क्ली, वाक्यवक्रत्वम् । इति मेदिनी ॥ विदर्भ- सम्बन्धिनि, त्रि ॥

वैदर्भः, पुं, (विदर्भो निवासोऽस्येति । विदर्भ + अण् ।) विदर्भदेशीयराजः । (यथा, रघुः । ५ । ६२ । “मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥”) दमयन्तीपिता भीमसेनः । रुक्मिणीपिता भीष्म- कश्च । वाक्यवक्रिमा । इति धरणिः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ¦ पु॰ विदर्भाणां जनपदानां राजा अण्।

१ विदर्भदेशा-धिपे

२ वाक्यस्य कौटिल्ये न॰
“माधुर्य्यव्यञ्जकैर्वर्णै रचनाललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्मी रीतिरुच्यते” इत्युक्ते

३ काव्यचरनाभेदे स्त्री सा॰ द॰ ङीप्। विदर्भेभवा अण्।

४ नलराजपत्न्यां दमयन्त्याम् स्त्री ङीप्।

५ अगस्त्यपत्न्यां

६ श्रीकृष्णमहिषीभेदे च स्त्री हरिव॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ¦ n. (-र्भं) Crafty or indirect speech. m. (-र्भः)
1. The sovereign of VIDARBHA, the father of DAMAYANTI4, &c.
2. Gum-boil, f. (-र्भी)
1. The law of VIDARBHA, as one by which cousins german were allowed to intermarry in that country, &c.
2. The wife of AGASTYA.
3. DAMAYANTI4, the wife of NALA.
4. RUKMINI4; one of KRISHN4A'S wives.
3. A particular style of composition. E. विदर्भ the country so named. and अण् aff. of derivation or production.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भः [vaidarbhḥ], [विदर्भ-अण्]

A king of Vidarbha.

A gum-boil. -र्भम् Crafty, ambiguous speech.

र्भी N. of Damayantī धन्यास वैदर्भि गुणैरुदारैः N.3.116.

Of Rukmiṇī.

A particular style of composition; thus defined in S. D.: माधुर्यव्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ 626. Daṇḍin very minutely distinguishes this style from the Gaudiya; see Kāv. 1.41-53. Alaṁkāraśekhara quotes Ku.5.4 as an illustration.

N. of the wife of Agastya.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ mf( ई)n. (fr. वि-दर्भ)relating to the विदर्भs , coming from or belonging to विदर्भetc. Col.

वैदर्भ m. a king of the विदर्भs AitBr. MBh. Hariv. Ka1v.

वैदर्भ m. a gum-boil Bhpr. W.

वैदर्भ m. ( pl. or ibc. )= विदर्भ(the -Vid विदर्भs people) Hariv. VarBr2S. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a southern country; a tribe; फलकम्:F1: Br. II. १६. ५८; M. ११४. ४७; वा. ४५. १२६.फलकम्:/F on the other side of the Vindhyas. फलकम्:F2: Ib. ४५. १३३.फलकम्:/F

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, Vaidarbhī: : See Vidarbha.


_______________________________
*4th word in right half of page p877_mci (+offset) in original book.

Mahabharata Cultural Index

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, Vaidarbhī: : See Vidarbha.


_______________________________
*4th word in right half of page p877_mci (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, ‘prince of Vidarbha,’ is applied to Bhīma in the Aitareya Brāhmaṇa (vii. 34, 9).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैदर्भ&oldid=504649" इत्यस्माद् प्रतिप्राप्तम्