यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिकः, पुं, (वेदं जानातीति । वेद + ठञ् ।) वेदज्ञब्राह्मणः । वेदोक्ते, त्रि । यथा, तन्त्रसारे । “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक¦ पु॰ वेदं वेत्त्यधीते वा ठञ्।

१ वेदज्ञे ब्राह्मणे वेदेषुविहितः ठक्।

२ वेदोक्ते कर्मणि त्रि॰। स्त्रियां ङीप्
“वेदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक¦ mfn. (-कः-की or का-कं) Scriptural, derived from or conformable to the Ve4das. m. (-कः) A Bra4hman well-versed in the Ve4das. E. वेद, and ठञ् or जिठ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक [vaidika], a. (-की f.) [वेदं-वेत्त्यधीते वा ठञ् वेदेषु विहितः ठक् वा]

Derived from or conformable to the Vedas, Vedic.

Sacred, scriptural, holy; अपेक्ष्यते साधुजनेन वैदिकी श्मशान- शूलस्य न यूपसत्क्रिया Ku.5.73. -कः A Brāhmaṇa wellversed in the Vedas. -कम् A Vedic passage; अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् Ms.11.96.

A Vedic precept; Mb. -Comp. -पाशः a smatterer in Veda, one possessing an imperfect knowledge of the Vedas; P.V.3.47.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक mf( ई)n. (fr. वेद)relating to the वेद, derived from or conformable to the -V वेद, prescribed in the -V वेद, Vedic , knowing the -V वेदMn. MBh. Hariv. etc.

वैदिक m. a Brahman versed in the -V वेदW.

वैदिक n. a Vedic passage Mn. xi , 96

वैदिक n. a Vedic precept MBh. Kan2.

"https://sa.wiktionary.org/w/index.php?title=वैदिक&oldid=289134" इत्यस्माद् प्रतिप्राप्तम्