यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदूर्य [vaidūrya], a. (-री or -र्यी f.)

Brought from, or produced in, Vidūra.

Eminent (श्रेष्ठ); को न्वयं नरवैदूर्यः Bhāg 1. 55.31. -र्यम् [विदूरे गिरौ भवं श्यञ्] Lapis lazuli; Ku. 7.1; Śi.3.45; भुवि वैदूर्यनकाशशाद्वलायाम् Bu. Ch.5.9; (the cat's-eye gem; cf. मार्जारेक्षणपिङ्गलच्छविजुष् Rājanighaṇṭu); स्थाल्यां वैदूर्यमय्यां पचति तिलकणानिन्धनैश्चन्दनाद्यैः Bh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदूर्य mf( ईor री)n. (fr. वि-दूर)brought from विदूरPa1n2. 4-3 , 84.

वैदूर्य w.r. for वैडूर्य.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Mt. on the base of Meru, and west of शितोद. भा. V. १६. २६; वा. ३६. २७; ४२. ५०.
(II)--an Asura of the महातलम्. वा. ५०. ३५.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidūrya, ‘beryl,’ is first found in the late Adbhuta Brāhmaṇa.[१]

  1. Weber, Indische Studien, 1, 40;
    Omina und Portenta, 325 et seq.
"https://sa.wiktionary.org/w/index.php?title=वैदूर्य&oldid=474663" इत्यस्माद् प्रतिप्राप्तम्