यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेहः, पुं, बणिक् । इत्यमरटीकायां भरतः ॥ (विदेहस्यापत्यमिति । विदेह + अञ् ।) निमि- राजपुत्त्रः । अस्योत्पत्तिर्यथा । अपुत्त्रस्य तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च कुमारो जज्ञे । जननाज्जनक- संज्ञां चासाववाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथनान्मिथिरभूत्तस्योदावसुः पुत्त्रो- ऽभवत् । इति विष्णुपुराणे ४ अंशे निमिवंश- कथनं नाम ५ अध्यायः ॥ तस्य विदेहनाम- कारणं निमिशब्दे द्रष्टव्यम् ॥ (वर्णसङ्करजाति- विशेषः । स तु वैश्यात् ब्राह्मण्यां जातः । यथा, मनुः । १० । ११ । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह¦ पु॰ विशेषेण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यणविदेहे भवः अण् वा।

१ वणिग्जने मरतः। शूद्रात्वैश्यजाते

२ जातिभेदे पुंस्त्री॰ मेदि॰ स्त्रियां ङीष्। ठक्। वैदेहिकोऽपि वणिजि। विदेहानां राजा अण्।

३ विदेहराजे जनके नृपे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह¦ m. (-हः)
1. A trader by caste or profession.
2. An attendant on the women's apartments: see the next. f. (-ही)
1. S4ITA4, the daughter of JANAKA.
2. Long-pepper.
3. The wife of a trader or woman of the Vaideha caste.
4. A sort of pigment, commonly Ro4chana
4. E. विदेह the country, अण् aff. of origin or production.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेहः [vaidēhḥ], [विदेह अण्]

A king of Videha; जनको ह वैदेहो बहुदक्षिणेन येज्ञेनेजे Bṛi. Up.3.1.1.

An inhabitant of Videha.

A trader by caste.

The son of a Vaiśya by a Brāhmaṇa woman; Ms.1 11.

An attendant on the women's apartments. -हाः (m. pl.) The people of Videha.

ही N. of Sītā; वैदेहिबन्धोर्हृदयं विदद्रे R.14. 33 (the final vowel in वैदेही being shortened.)

The wife of a merchant.

A sort of pigment (रोचना)

Turmeric.

A cow.

Long pepper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह mf( ई)n. (fr. वि-देह)belonging to the country of the विदेहs TS. MaitrS.

वैदेह mf( ई)n. ( accord. to Comm. on TS. )having a handsome frame or body , well-formed

वैदेह m. a king of the -Ved वेद(also हो राजन्) Br. S3a1n3khS3r. MBh. etc.

वैदेह m. a dweller in विदेहMW.

वैदेह m. a partic. mixed caste , the son of a शूद्रby a वैश्या( Gaut. ),or of a वैश्यby a Brahman woman( Mn. )

वैदेह m. a trader L.

वैदेह m. an attendant on the woman's apartments L.

वैदेह m. pl. = विदेह(N. of a people) MBh. VarBr2S. etc.

वैदेह m. people of mixed castes MW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Janaka. Vi. IV. 5. २३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIDEHA I : The King of Videha.


_______________________________
*1st word in left half of page 819 (+offset) in original book.

VAIDEHA II : See under Varṇa.


_______________________________
*2nd word in left half of page 819 (+offset) in original book.

VAIDEHA III : Another name of the country of Videha. It has the meaning, that which is in Videha. (M.B. Bhīṣma Parva, Chapter 9, Stanza 57).


_______________________________
*3rd word in left half of page 819 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaideha, ‘prince of Videha,’ is the title of Janaka and of Namī Sāpya.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैदेह&oldid=474664" इत्यस्माद् प्रतिप्राप्तम्