यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिकः, त्रि, (व्यासेन कृतः । व्यास + ठञ् । तत ऐच् ।) व्यासकृतसंहितादिः । इति श्रीभागवतम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिक [vaiyāsika], a. Belonging to Vyāsa; वाणीं काणभुजीमजागण- दवाशासीच्च वैयासिकीम् Mallinātha (Perface to R. Com.).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिक mf( ई)n. derived from or composed by व्यास(707486 -मतn. ) MBh. TBr. , Sch. Prab. BhP.

वैयासिक m. a son of -V व्यासA.

"https://sa.wiktionary.org/w/index.php?title=वैयासिक&oldid=291204" इत्यस्माद् प्रतिप्राप्तम्