यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयास्क m. N. of a teacher RPra1t. (there could also be two words , वै यास्कः).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaiyāska is read in one passage of the Rigveda Prātiśākhya,[१] as the name of an authority on the metres of the Rigveda. Roth[२] is clearly right in thinking that Yāska is meant.[३]

  1. xvii. 25.
  2. St. Petersburg Dictionary, s.v.
  3. The name not being a patronymic from Viyāska, but standing for vai Yāskaḥ, Cf. Vaijāna.
"https://sa.wiktionary.org/w/index.php?title=वैयास्क&oldid=474669" इत्यस्माद् प्रतिप्राप्तम्