यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवणः, पुं, (विश्रवणस्यापत्यम् । “शिवादिभ्यो- ऽण् ।” ४ । १ । ११२ । इति अण् ।) कुबेरः । इत्यमरः ॥ (यथा, महाभारते । २ । १० । २ । “तपसा निर्म्मिता राजन् स्वयं वैश्रवणेन सा ॥” शिवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।1।2

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण¦ पु॰ विश्रवसोऽपत्यम् अण् विश्रवणादेशः। कुवेरेअमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण¦ m. (-णः)
1. KUVE4RA, the god of wealth.
2. RA4VAN4A. E. विश्रवस् their father, aff. अण्, and the form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवणः [vaiśravaṇḥ], 1 N. of Kubera, the god of wealth; विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः Bv.2.1; यदाश्रोषं वैश्रवणेन सार्धम् Mb.1.1.166.

N. of Rāvaṇa.

Comp. आलयः, आवासः the abode of Kubera.

the fig-tree. -उदयः the fig-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण m. (fr. वि-श्रवण; See. g. शिवा-दि)a patr. ( esp. of कुबेरand रावण) AV. etc.

वैश्रवण m. (in astron. ) N. of the 14th मुहूर्त

वैश्रवण mf( ई)n. relating or belonging to कुबेरMBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a ऋषिक and a king who became sage by satya. Br. II. ३२. १०२; M. १४५. ९६; वा. ५९. ९४.
(II)--served as calf when the यक्षस् milked the earth; फलकम्:F1:  Br. II. ३६. २१६; M. १०. २२.फलकम्:/F overlord of the यक्षस् and the राक्षसस्; the first son of विश्रवस् and दववर्णिनी; seeing the राक्षस form and asura prowess he got the name Kubera; फलकम्:F2:  Br. III. 8. 7, ४०-46; M. 8. 3; १५४. ३३८.फलकम्:/F defeated by कालनेमि. फलकम्:F3:  Ib. १७४. ४९; १७७. ४९.फलकम्:/F
(III)--is रावण. Br. III. ७१. १६०. [page३-342+ ३०]
(IV)--(Kubera: कुशरीरम् beram); the first son of विश्रवस् and देववर्णिनी; in form a राक्षस and in strength an Asura; description of; three feet, big head, eight teeth, yellow moustache, ears like शन्कु, short hands; full of the knowledge of Vaivarta; and in the guise of विश्व- रूप or various forms; फलकम्:F1:  वा. ७०. ३५-40; Vi. I. २२. 3.फलकम्:/F the king of यक्षस्. फलकम्:F2:  वा. ३०. ८४-5; ४१. २६; ६२. १८२; ७०. 7.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIŚRAVAṆA : Kubera. (See under Kubera).


_______________________________
*5th word in left half of page 820 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैश्रवण&oldid=438102" इत्यस्माद् प्रतिप्राप्तम्