यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्गः, पुं, (विकृतानि अङ्गानि यस्य ।) भेकः । इति मेदिनी ॥ (विकृतानि अङ्गानि यस्मात् ।) मुखरोगविशेषः । तस्य लक्षणं यथा, -- “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥” इति माधवकरः ॥ * ॥ तस्य चिकित्सा । “वटाङ्कुरा मसूराश्च प्रलेपाद्ब्यङ्गनाशनः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ अथवा लेपनं शस्तं शशस्य रुधिरेण च । जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ॥ वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् । कुष्ठं कालीयकं लोध्रं एभिर्ल्लेपं प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (त्रि, विगतं अङ्गं यस्य ।) हीनाङ्गः । इति मेदिनी ॥ (यथा, महाभारते । १ । १६ । २० । “यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग¦ न॰ विगतं विकलं वाङ्गं प्रादि कर्म॰।

१ विकलाङ्गे विग-तमङ्गं यस्य।

२ अङ्गहीने त्रि॰

३ भेके पुंस्त्री॰ मेदि॰स्त्रियां ङीष्।

४ मुखरोगभेदे तन्निदानादि माधवनिदानेउक्तं यथा
“क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः। मुखमागम्य सहसा मण्डलं विसृजत्यतः। नीरुजंतनुकं श्यावं मुखे व्यङ्गं तमादिशेत्”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं)
1. Deformed, lame.
2. Bodiless.
3. Ill-arranged. m. (-ङ्गः)
1. A frog.
2. A cripple.
3. Discoloration of the face, dark spots on the cheek. E. वि depreciative, &c., अङ्ग body.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग [vyaṅga], a. [विगतमङ्गं यस्य]

Bodiless.

Wanting a limb, deformed, mutilated, maimed, crippled.

Illarranged.

Lame.

Having no wheels.

ङ्गः A cripple.

A frog.

Dark spots on the cheek; क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागत्य सहसा मण्डलं विसृजत्यतः । नीरूजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् Mādh. N.

Steel. -Comp. -अर्थः suggested or implied sense; cf. व्यङ्ग्य.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग/ व्य्--अङ्ग See. p.1029 , cols. 1 , 3.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. (for 2. See. col. 3) without limbs , limbless , deficient in limb , deformed , crippled AV. Mn. MBh. etc.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. having no wheels BhP.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. lamed , lame MW.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. bodiless ib.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. ill-arranged ib.

व्यङ्ग/ व्य्-अङ्ग m. a cripple ib.

व्यङ्ग/ व्य्-अङ्ग m. or n. a kind of cat's eye (a precious stone) L.

व्यङ्ग/ व्य्-अङ्ग n. ( w.r. for त्र्य्-अङ्ग, tripartite army MBh. )

व्यङ्ग/ व्य्-अङ्ग mfn. (for 1. See. col. 1) spotted , speckled AV.

व्यङ्ग/ व्य्-अङ्ग m. freckles in the face Sus3r.

व्यङ्ग/ व्य्-अङ्ग m. a blot , blemish , stain Hariv.

व्यङ्ग/ व्य्-अङ्ग m. a frog L.

व्यङ्ग/ व्य्-अङ्ग m. steel L.

"https://sa.wiktionary.org/w/index.php?title=व्यङ्ग&oldid=294332" इत्यस्माद् प्रतिप्राप्तम्