यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापन¦ n. (-नं)
1. Declaring, deciding, laying down as law.
2. Fix- ing, determining.
3. Appointing.
4. Placing apart.
5. Placing.
6. Arranging. E. वि and अव before स्था to stay, causal v., ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापनम् [vyavasthāpanam], 1 Arranging, proper adjustment.

Fixing, determining, settling, deciding.

Fixing, placing (in general).

"https://sa.wiktionary.org/w/index.php?title=व्यवस्थापन&oldid=297244" इत्यस्माद् प्रतिप्राप्तम्