यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारः, पुं, (वि + अव + हृ + घञ् ।) विवादः । इत्यमरः ॥ वृक्षभेदः । न्यायः । पणः । स्थितिः । इति मेदिनीशब्दरत्नावल्यौ ॥ * ॥ (कर्म्म । क्रिया । यथा, -- “न कश्चित् कस्यचिन्मित्रं न कश्चिकस्य चिद्रिपुः । व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥” यथा च रघुः । ३ । ६२ । “तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तिष्ठतः । तुतोष वीर्य्यातिशयेन वृत्रहा पदं हि सर्व्वत्र गुणैर्निधीयते ॥”) अथ व्यवहारदर्शनम् । तत्र याज्ञवल्क्यः । “स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः । उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत् ॥ कन्यावैवाहिकञ्चैव प्रेतकार्य्ये च यत् कृतम् । एतत् सर्व्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥” प्रभोरिति कर्त्तरि षष्ठी तेन प्रभुणा दातव्य- मिति रत्नाकरः ॥ बृहस्पतिः । “यः स्वामिना नियुक्तोऽपि धनाय व्ययपालने । कुसीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥ प्रमाणं तत् कृतं सर्व्वं लाभालाभव्ययोदयम् । स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥” इति श्रीरघुनन्दनभट्टाचार्य्यविरचितं व्यवहार- तत्त्वं समाप्तम् ॥ * ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहार पुं।

ऋणादिन्यायः

समानार्थक:विवाद,व्यवहार

1।6।9।1।2

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्. उपोद्धात उदाहारः शपनं शपथः पुमान्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहार¦ पु॰ वि + अव + हृ--घञ्।

१ अर्थविशेषवाधनाय शब्द-विशेषप्रयोगे

२ ऋणादानादिष्वष्टादशसु विवादेषु

३ सहा-सनभोजनादौ चविवादरूपव्यवहारलक्षणं वीर॰ मि॰ उक्तं यथा
“अथ कोऽयं व्यवहारः प्रमाणतर्कोप्रष्टव्यः पक्षप्रतिप-क्षपरिग्रहः इति चेन्न वादादेरपि तत्त्वापत्तेः। लि-खितादिः प्रमाणविशेषः परिगृह्यत इति चेत् तत्रापितत्प्रवृत्त्यविरोधात्। अनुमानाद्यवहिर्भावाच्च तेषाम-व्यावर्त्तकत्वात्। अतएवान्यविरोधेन स्वसम्बन्धितयाकथनमित्यपि परास्तम्। प्रमाणान्तर्भावेण स्वरूपनिरू-पणानौचित्याच्च कथनादेर्व्यवहारपदवाच्यत्वे
“व्यवहारा-न्नृपः पश्येदित्याद्यनन्वयाच्च। उच्यते। ऋणादानादि-लौकिकार्थविमया कथैव व्यवहारः। कथाव्यपदेशा-भावस्तु शास्त्रीयपदार्थाविषयत्वात् अधिकरणादिव्यप-देशो यथा वैदिकार्थविषयककथायान्तथात्वव्यवहारव्यप-देशः। अतएव यथायथं हेत्वाभासनिग्रहस्थानादि-योजनमपि युक्तम्। तच्च तत्र तत्र प्रदशयिष्यते। चतुष्पात्त्वमपि तस्य तदविरोध्येवेत्युपपादयिष्यते। यत् तु गोपालेन तत्त्वनिर्णयेषु कथात्वाद्वादत्वमेवास्येतिमिश्रमतत्वेनोपन्यस्य जयभङ्गफलकत्वात् स्थापनावसान-त्वाच्च जल्पएवायमिति तन्निरस्तम्। तस्यैकविधत्वमयु-क्तम्। शङ्कातत्त्वाभियोगभेदेन उभयरूपत्वस्यैव युक्तत्वात्। वैतण्डिकस्य व्यवहारायोग्यत्वादस्य वितण्डत्वम्परमस-म्मवि। अन्यविरोधेन स्वसम्बन्धितया कथनमिति विज्ञा-नयोगिवचोऽप्येवं सति नायुक्तम्। न च पश्येदित्यनन्व-यः निर्णयार्थकथनतया सर्वनिबन्धृभिस्तद्व्याख्यानात्।
“स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयतिचेद्राज्ञे व्यवहारपदं हि तत्” याज्ञवल्क्यवचनंयद्यपि व्यवहारपदान्यृणादानादीनि सामान्येन लक्ष-यति तथापि व्यवहारसामान्यलक्षणमपि समानसम्बन्धि-संबेद्यतया ततः प्रतीयते। तस्याह्ययमर्थः स्मृत्या-चारादिधर्मप्रमाणातिक्रान्तरीत्याऽन्यैरभिभूतः पुरुषो-[Page4984-a+ 38] राजादिभ्यो व्यवहारदर्शिभ्यो यद्यावैदयति तर्हि तदा-वेद्यमानञ्चतुष्पाद्व्यवहारस्य पदं विषयः। हीति प्रसि-द्धमृणादानादिलक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति। एव-ञ्चाधर्षितस्यार्थित्वमाधर्षकस्य प्रत्यर्थित्वन्तयोर्विवादश्च व्य-वहार इति प्रतीयते। इदमेव च मिताक्षराया-मन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम्। अन्यविरोधे-नेत्थनुक्ते प्रश्नोत्तरादिरूपेण स्वसम्बन्धिकथनमपि व्य-वहारः स्यात्। स्वसम्बन्धितयेत्यनुक्ते एकसम्बन्धितयासाक्षिणा कथनमन्यविरोधि भवत्येवेत्यस्याप्यर्थित्वापत्ति-रतः स्वसम्बन्धितयेति। इदं चोत्तरचतुष्टयेऽप्यनुगतम्। न च सम्प्रतिपत्तावव्याप्तिः तत्रापि साध्यतया वा-दिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोघपर्य्यवसा-नात् अन्यथोत्तरत्वभङ्गप्रसङ्गात्। यत्रापि द्वावपिभाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्ना-व्याप्तिः। इदं चाग्रे व्यक्तीभविष्यति। यच्च कात्या-यनेनोक्तम्
“प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायवि-स्तरे। साध्यमूलस्तु यो वादो व्यवहारः स उच्यते” इति एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया,माधवीयपारिजातादिष्वेवं व्याख्यातम्
“विहिताचरणनिषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्नेविप्लुते सतीति व्यवहारहेतुरुक्तः धर्मावर्मविप्लव-स्यैव व्यवहारहेतुत्वात्। तथा च नारदः
“मनुः प्र-जापतिर्यस्मिन् काले राज्यमबूभुजत्। धर्मैकतानाः पुरु-षास्तदासन् सत्यवादिनः। तदा न व्यवहारोऽभून्नद्वेषो नापि मत्सरः। नष्टे धर्मे मनुष्येषु व्यवहारःप्रवर्त्तते” इति। वृहस्पतिरपि
“धर्मप्रधानाः पुरुषाःपूर्वमासन्न हिंसकाः। लोभद्वेषाभिभूतानां व्यवहारःप्रवर्त्तते” इति। न्यायेत्यादिना व्यवहारस्वरूवमुक्तम्। तत्र माधवीयव्याख्यानम्। न्यायः शिष्टसम्प्रतिपन्नं लौ-किकमाचरणं तस्य विस्तरः इदं युक्तमिदमयुक्तमितिउपपत्तिपुरः सरो निर्णयः। तस्मिन् विषयभूते तत्प्रवर्त्त-कोऽर्थिप्रत्यर्थिनोः साध्यमूलःसाध्यमृणादानादिपदं तन्मू-लस्तद्विषयको यो विवादः स व्यवहार इति। मदम-रत्ने तु न्यथिः प्रमाणन्तस्य विस्तरः प्रवृत्तिर्यत्र तस्मिन्विषय इति। स्मध्यमूलेतादि तुल्यम्। मदनरत्नाकर-स्मृतिचन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यव-हा{??}स्यरूपपरतयापि व्याख्यातम्। प्रय{??}साध्येकष्ट{??} पराभिभवेन स्वेच्छय। भोक्तुमशक्ये गृह-[Page4984-b+ 38] क्षेत्रादौ सति न्यायः प्रमाणं विस्तार्य्यते प्रपञ्च्यते य-स्मिन् तस्मिन् धर्माधिकरण सदसि साध्यमूलेत्यादि पू-र्ववत्। तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्येनातीव यतितव्यम्। वयन्तु सर्वं सप्तम्यन्तसामानाधि-करण्येन व्याचक्ष्महे! विहितानुष्ठानादिगोचरप्रयत्न-साध्ये धर्माख्ये न्यायविस्तरे नीयतेऽर्थोऽनेनेति न्यायःप्रमाणं श्रुतिस्मृत्यादि विस्तार्य्यते प्रवर्त्ततेऽस्मिन श्रुत्यदिप्रमेय इत्यर्थः। विच्छिन्ने प्रमाणापरिज्ञानतात्-पर्य्यानवधारणादिना दुज्ञेये सति। यद्वा। धर्म आ-ख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति वापत्। न्यायविस्तरे प्रमाणसमूहे श्रुतिस्मृत्यादौ प्रमादादिनाविच्छिन्ने लुप्तप्राये सति साध्यमूलेत्यादि गतार्थमिति। हारोतः
“स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम्। न्यायेन क्रियते यत् तु व्यवहारः स उच्यत” इति। न्यायेन प्रमाणेन। एतस्यापि पूर्वोक्त एव तात्पर्य्यम्”। तन्निरुक्तिर्मेदाश्च तत्र दर्शिता यथा
“निरुक्तिमपि व्यवहारपदस्याऽमुमेवार्थमुपलक्षयति। साच कात्यायनेनोक्ता
“विना नार्थेन सन्दहो हरणंहार उच्यते। नानासन्देहहरणाद् व्यवहार इतिस्मृत” इति। अथ व्यवहारभेदानाह नारदः
“सोत्तरो-नुत्तरश्चेति स विज्ञेयो द्विलक्षणः। सोत्तरोऽभ्यधिको यत्रविलेखपूर्वकः पणः” इति। यदि पराजयेऽह तदापराजयदण्डाभ्यधिकमेतावद्राज्ञे दास्यामीति यत्र लेख-नपूर्वक प्रतिज्ञ यते स सात्तर इत्यर्यः। तद्रहिताऽनु-त्तर इत्यर्थादुक्तं भवति। स एव त्रयादशप्रकारनि-वन्धनानवान्तरभेदानुद्दिश्य विवृतवान् यथा
“चतु-ष्पाश्च चतुःस्थानश्चतुःसाधन एव च। चतुर्हितश्चतु-र्व्यापी चतुष्कारी च कीर्त्तितः। त्रियोनिर्द्ध्यभियोगश्चद्विद्वारोद्विगतिस्तथा। अष्टाङ्गोऽष्टादशपदः शतश ख-स्तथैव च। धर्मश्च व्यवहारश्च चरित्रं राजशासनम्!चतुष्पाद् व्यवहारोऽयमुत्तरः पूर्वबाधकः। तत्र सत्येस्थितो धर्मो व्यवहारस्तु साक्षिषु। चरित्रं तु स्वीक-रणे राजाज्ञायान्तु शासनम्। साम्याद्युपायसाध्यत्वा-च्चतुःसाधन उच्यते। चतुर्णामपि वर्णानां रक्षणाच्चचतुर्हितः। कर्त्तृनथो साक्षिणश्च सभ्यान् राजानमेवच। व्याप्नोति तादृशो यस्माच्चतुर्व्यापा ततः स्मृतः{??}धर्मस्यार्थस्य यशलोलोकपङक्तेस्तथैव च। चतुर्णाङ्करणादेव चतुःकारी प्रकीर्त्तितः। कामात् क्रोधाच्च लोभाच्च[Page4985-a+ 38] त्रिभ्यो यस्मात् प्रवर्त्तते। त्रियोनिः कीर्त्यते तेन त्रय-मेतद्विवादकृत्। द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभि-योगतः। शङ्काऽसतान्तु संसर्गात्तत्वं होडाभिदर्शनात्। पक्षद्वयाभिसम्बन्धात् द्विगतिः समुदाहृतः। पूर्ववाद-स्तयोः पक्षः प्रतिपक्षस्तदुत्तरः। भूतच्छलानुसारित्वात्द्विगतिः समुदाहृतः। भूतन्तत्त्वार्थसंयुक्तं प्रमादाभिहितंछलम्। राजा

१ सपुरुषः सभ्यः

२ शास्त्रं

३ गणकलेख-कौ



५ । हिरण्य

६ मग्नि

७ रुदक

८ मष्टाङ्गः समुदाहृतः। ऋणादानं

१ ह्युपनिधिः

२ सम्भूयोत्थान

३ मेव च। दत्तस्यपुनरादान

४ मशुश्रूषा

५ भ्युपेत्य च। येतनस्यानपाकर्म

६ तथैवास्वामिविक्रयः

७ । विक्रीयासम्प्रदानं

८ च क्रीत्वानु-शय

९ एव च। समयस्यानपाकम

१० विवादः क्षेत्रज

११ स्तथा। स्त्रीपुंसयोश्च सम्बन्धो

१२ दायभागो

१३ ऽथ सा-हसः

१४ । वाक्पारुष्यं

१५ तथैवोक्तं दण्डपारुष्य

१६ मेवच। द्यूत

१७ म्प्रकीर्णक

१८ ञ्चैवे त्यष्टादशपदः स्मृतः। क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते” इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहार¦ m. (-रः)
1. The practice of the courts, or civil and criminal law, judicial procedure, administrative justice, as the examina- tion of evidence, &c.
2. Title of jurisprudence, any act cognizable in courts of justice.
3. Contest at law, law suit, litigation.
4. Usage, custom.
5. Conduct.
6. Profession, business.
7. Steadiness, property, adherence to law and custom.
8. A contract.
9. A sort of tree.
10. Mathematical or arithmetical determination or ascertainment. E. वि, and अव implying dissension, and हृ to take, aff. घञ्, the term being explained to mean especially, a dispute between two parties, or the counter statements of plaintiff and defendant.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारः [vyavahārḥ], 1 Conduct, behaviour, action.

Affair, business, work; कुटुम्बार्थे$ध्यधीनो$प व्यवहारं यमाचरेत् Ms. 8.167.

Profession, occupation.

Dealing, transaction.

Commerce, trade, traffic.

Dealing in money, usury.

Usage, custom, an established rule or practice.

Relation, connection; तेषां च व्यवहारो$यं परस्परनिबन्धनः Pt.1.79.

Judicial procedure, trial or investigation of a case, administration of justice; व्यवहारस्तमाह्वयति; अलं लज्जया व्यवहारस्त्वां पृच्छति Mk.9; व्यवहारस्थापना Kau. A.3; Ms.8.1; शिवं सिषेवे व्यवहारलब्धम् Bu. Ch.2.4.

A legal dispute, complaint, suit, law-suit, litigation; व्यवहारो$यं चारुदत्तमवलम्बते, इति लिख्यतां व्यवहारस्य प्रथमः पादः, केन सह मम व्यवहारः Mk.9; ददर्श संशय- च्छेद्यान् व्यवहारानतन्द्रितः R.17.39.

A title of legal procedure, any occasion of litigation.

A contract; असंबद्धकृतश्चैव व्यवहारो न सिद्धति Ms.8.163.

Mathematical process.

Competency to manage one's own affairs; majority.

A sword. -Comp. -अङ्गम् the body of civil and criminal law. -अभिशस्त a. prosecuted, charged. -अयोग्यः a minor (in law). -अर्थिन् a plaintiff, accuser; अहो स्थिरसंस्कारता व्यवहारार्थिनः Mk. 9.5/6. -आसनम् the tribunal of justice, judgmentseat; व्यवहारासनमाददे युवा R.8.18.

ज्ञः one who understands business.

a youth come of age, one who is no longer a minor.

one who is acquainted with judicial procedure. -तन्त्रम् course of conduct; वाक्प्रतिष्ठा- निबन्धनानि देहिनां व्यवहारतन्त्राणि Māl.4. -दर्शनम् trial, judicial investigation. -पदम् = व्यवहारविषय q. v.

पादः any one of the four stages of a legal proceeding; these are four: (1) पूर्वपक्ष, the plaint; (2) उत्तरपक्ष, the defence; (3) क्रियापाद, adducing evidence, oral or written; (4) निर्णयपाद, the decision or verdict.

the fourth stage; i. e. निर्णयपाद, that part which concerns the verdict or decision.

मातृका a legal process in general.

any act or subject relating to the administration of justice or formation of courts (of which thirty heads are enumerated). -वादिन् m. upholder of the usage theory i. e. one who holds that transactions of old persons (वृद्धव्यवहार) can explain the knowledge of the connection between शब्द and its अर्थ by the younger ones; अपि च व्यवहारवादिनः प्रत्यक्षमुपदिशन्ति कल्पयन्ति इतरे सम्बन्धारम् ŚB. on MS.1.1.5. -विधः a rule of law, any code of law. -विषयः (so -पदम्, -मार्गः, -स्थानम्) a subject or head of legal procedure, an actionable business, a matter which may be made the subject of litigation (these are eighteen; for an enumeration of their names, see Ms.8.4-7). -स्थितिः f. judicial procedure.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहार/ व्य्-अवहार m. doing , performing , action , practice , conduct , behaviour MBh. Ka1v. etc. ( व्यवहारः कार्यः, with instr. , " it should be acted according to ")

व्यवहार/ व्य्-अवहार m. commerce or intercourse with ( सहor comp. ) Nir. Ka1m. etc.

व्यवहार/ व्य्-अवहार m. affair , matter Ni1lak.

व्यवहार/ व्य्-अवहार m. usage , custom , wont , ordinary life , common practice Pat. BhP. Hit.

व्यवहार/ व्य्-अवहार m. activity , action or practice of occupation or business with( loc. or comp. ) Inscr. Ka1v. Katha1s.

व्यवहार/ व्य्-अवहार m. mercantile transaction , traffic , trade with , dealing in( comp. ) Mn. MBh. etc.

व्यवहार/ व्य्-अवहार m. a contract Mn. viii , 163

व्यवहार/ व्य्-अवहार m. legal procedure , contest at law with( सह) , litigation , lawsuit , legal process(See. -मतृकाbelow) Mn. Ya1jn5. etc.

व्यवहार/ व्य्-अवहार m. practices of law and kingly government IW. 209

व्यवहार/ व्य्-अवहार m. mathematical process Col.

व्यवहार/ व्य्-अवहार m. administration of justice Gaut.

व्यवहार/ व्य्-अवहार m. ( fig. )punishment L.

व्यवहार/ व्य्-अवहार m. competency to manage one's own affairs , majority (in law) ib.

व्यवहार/ व्य्-अवहार m. propriety , adherence to law or custom ib.

व्यवहार/ व्य्-अवहार m. the use of an expression , with regard to , speaking about( तैर् एव व्यवहारः, " just about these is the question " , " it is to these that the discussion has reference ") Kap. Sa1h. Sarvad.

व्यवहार/ व्य्-अवहार m. designation Jaim. Sch.

व्यवहार/ व्य्-अवहार m. compulsory work L.

व्यवहार/ व्य्-अवहार m. a sword L.

व्यवहार/ व्य्-अवहार m. a sort of tree L.

व्यवहार/ व्य्-अवहार m. N. of a ch. of the अग्नि-पुराण.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VYAVAHĀRA : It is mentioned in Manusmṛti, Chapter 8, that administering the law was of eighteen types in ancient India.

i) Pertaining to giving and taking.

ii) Pertaining to the property entrusted to another for keeping.

iii) Selling the property by anybody other than its owner.

iv) Appropriating gain to oneself in a combined transaction.

v) Not handing over the property which was given as a gift.

vi) Non-payment of salary.

vii) Disobeying orders.

viii) Retaining and doubting the ownership after the completion of a transaction of selling or buying.

ix) A law suit between the owner of the cattle and the cowherd or shepherd.

x) Dispute about boundary.

xi) Striking another.

xii) Reviling others

xiii) Theft and robbery.

xiv) Violence.

xv) Stealing another's wife.

xvi) Matrimonial responsibilities.

xvii) Partition.

xviii) Gambling.

Whenever difference of opinion arises between two persons on any of the matter given above, the King should interfere and make a decision. For one reason or another, if the King could not attend the court, three learned Brahmins should enter the court and conduct the trial sitting or standing, and they should not conduct the trial walking to and fro. This was the practice of courts in ancient India.


_______________________________
*3rd word in right half of page 888 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=व्यवहार&oldid=504687" इत्यस्माद् प्रतिप्राप्तम्