यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारिका, स्त्री, (व्यवहारेण चरतीति ठक् । स्त्रियां टाप् ।) लोकयात्रा । सम्मार्ज्जनी । इङ्गुदवृक्षः । इति मेदिनी ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारिका¦ f. (-का)
1. Usage, custom.
2. A brush, a broom.
3. A plant, commonly called Ingudi
4. E. कन् added to व्यवहार, fem. form.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारिका [vyavahārikā], 1 Usage, custom.

A broom.

The Iṅgudee plant.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहारिका/ व्य्-अवहारिका f. a female slave R. ( B. व्याव्)

व्यवहारिका/ व्य्-अवहारिका f. common practice , the ways of the world L.

व्यवहारिका/ व्य्-अवहारिका f. a broom L.

व्यवहारिका/ व्य्-अवहारिका f. Terminalia Catappa L.

"https://sa.wiktionary.org/w/index.php?title=व्यवहारिका&oldid=297713" इत्यस्माद् प्रतिप्राप्तम्