यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि¦ f. (-ष्टिः)
1. Singleness.
2. Distributive pervasion.
3. A whole viewed as consisting of many separate objects, (as opposed to समष्टि,) (in Ve4da4nta phil.)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि [vyaṣṭi], f. Individuality, singleness.

Distributive pervasion.

(In Vedānta phil.) An aggregate or whole viewed as made up of many separate bodies (opp. समष्टि q. v.); समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावा- त्ततो$न्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ Pañchadaśī 1.25.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि/ व्य्-अष्टि f. attainment , success TS. S3Br. etc.

व्यष्टि/ व्य्-अष्टि f. (in वेदा-न्त) singleness , individuality , a separated aggregate (such as man , viewed as a part of a whole [ e.g. of the Universal Soul] while himself composed of individual parts ; opp. to सम्-अष्टिSee. ) S3am2k. Veda7ntas.

व्यष्टि/ व्य्-अष्टि m. N. of a preceptor S3Br.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--individuality as opposed to समष्टि or Brahmam. वा. 3. १०.

"https://sa.wiktionary.org/w/index.php?title=व्यष्टि&oldid=504690" इत्यस्माद् प्रतिप्राप्तम्