यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजः, पुं, (व्यजति यथार्थव्यवहारादपगच्छत्य- नेनेति । वि + अज + घञ् । घञि विभावो नास्ति ।) कपटः । स तु अयथार्थव्यवहारः । वञ्चनमात्रफलम् । इति सर्व्वानन्दो मधुश्च ॥ अपदेशः । स कारणान्तरप्रवृत्तेः कारणान्त- रोद्भावनम् । व्याजोऽत्र स्वरूपाच्छादनम् । यथा ध्यानव्याजमुपेत्य चिन्तयसि कामिति । व्याजो- ऽयमभिप्रायगोपनफलः । पूर्व्वोक्तन्तु परापकार- फलः । इत्ययथार्थव्याजयोर्भेदः । अन्यमुद्दिश्य अन्यपतिपादनमिह व्याज इत्यर्थः । यदाह अन्यमुद्दिश्य अन्यार्थमनुष्ठानं अपदेशः । यथा, जलक्रीडामुद्दिश्य जारावलोकनार्थं यातीति । इत्यमरभरतौ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याज पुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।1।2

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

व्याज पुं।

स्वरूपाच्छादनम्

समानार्थक:व्याज,अपदेश,लक्ष्य

1।7।33।1।1

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याज¦ पु॰ वि + अज + घञ् वीभावाभावः।

१ कपटे बञ्चना-फले

२ असत्यव्यवहारे कारणान्तरेण

३ प्रवृत्तस्य कारणा-न्तरत्वेनोद्भावनरूपे अपदेशे च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याज¦ m. (-जः)
1. Deceit, fraud, craft, cunning.
2. Disguise, either of purpose or person.
3. Wickedness. E. वि before अज् to go, aff. घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजः [vyājḥ], 1 Deciet, trick, deception, fraud.

Art, cunning; अव्याजमनोहरं वपुः Ś.1.18 'artlessly lovely'; Māl.5.12.

A pretext, pretence, semblance; ध्यान- व्याजमुपेत्य Nāg.1.1; R.4.25,58;1.76;11.66.

An artifice, a device, contrivance; व्याजार्धसंदर्शितमेखलानि R.13.42.

Wickedness, depravity. -Comp. -आह्वयः a false name. -उक्तिः f.

a figure of speech in which what is apparently the effect of one cause is intentionally ascribed to another; in other words, where a feeling is dissembled by being attributed to a different cause; see K. P.1 under व्याजोक्ति.

covert allusion, insinuation. -गुरुः a teacher, only in appearance.-निद्रित a. feigning sleep. -निन्दा artful censure. -पूर्व a. having only the appearance of anything. -व्यवहारः artful conduct. -सुप्त a. feigning to be asleep. -स्तुतिः f. a figure of speech resembling the English 'irony', wherein censure is implied by apparent praise; or praise by apparent censure; व्याजस्तुतिर्मुखे निन्दा स्तुतिवी रूढिरन्यथा K. P.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याज/ व्य्-आज m. (rarely n. ifc. f( आ). ; fr. व्य्-अञ्ज्, to smear over ; See. अच्)deceit , fraud , deception , semblance , appearance , imitation , disguise , pretext , pretence( ibc. " treacherously , falsely " , also = ifc. " having only the appearance of , appearing as , simulated , deceitful , false " ; instr. and abl. " treacherously , deceitfully " , " under the pretext or guise of ") MBh. Ka1v. etc.

व्याज/ व्य्-आज m. an artifice , device , contrivance , means Ragh.

व्याज/ व्य्-आज m. wickedness W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु; a deva. Br. III. 1. ८९.

"https://sa.wiktionary.org/w/index.php?title=व्याज&oldid=504700" इत्यस्माद् प्रतिप्राप्तम्