यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापकः, त्रि, (वि + आप् + ण्वुल् ।) विशेषेणा- प्नोति यः । तद्बन्निष्ठात्यन्ताभावाप्रतियोगी । यथा, -- “साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥” इति भाषापरिच्छेदः ॥ आच्छादकः । यथा, -- “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तद्विदो विदुः ॥” पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि- योगाप्रतिकूलमिति यावत् । इति व्यवहार- तत्त्वम् ॥ (यथा, कुमारसम्भवे । ६ । ७१ । “तिर्य्यगूर्द्ध्वमधस्ताच्च व्यापको महिमा हरेः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक¦ त्रि॰ विशेषेणाप्नोति वि + आप--ण्वुल्।

१ अधिक-देशवृत्तौ
“व्यापकत्वात् परापि स्यात्” भाषा॰। न्यायोक्तेस्वाधिकरणवृत्त्यभावाप्रतियोगिनि च

२ पदार्थे

३ तन्त्रोक्तेसर्वाङ्गसम्बन्धिनि न्यासभेदे पु॰
“अङ्गुलिव्यापकन्यासौ” तन्त्रसा॰।

४ आच्छादके त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक¦ mfn. (-कः-पिका-कं)
1. Diffusive, comprehensive, spreading or extending widely.
2. (In law,) Comprehending all the points of an argument, pervading the whole plea.
3. (In logic,) Embracing the whole of an argument or objection. n. (-कं) Essential and inherent property. E. वि before आप् to pervade, ण्वुल् aff., implying the agent.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक [vyāpaka], a. (-पिका f.)

Pervading, comprehensive, diffusive, widely spread, extending over the whole of anything; तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः Ku.6.71.

(In law) Comprehending all the points of an argument.

Invariably concomitant.

That which is more extensive than the व्याप्य; e. g. in the instance मनुष्यो मर्त्यः; मर्त्य is व्यापक as it includes मनुष्य, and is more extensive than it. -कः An attribute which is invariably concomitant or inherent. -कम् An invariably concomitant or inherent property.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक/ व्य्-आपक mf( इका)n. pervading , diffusive , comprehensive , widely spreading or extending , spreading everywhere( व्यापकं न्य्-अस्or न्यासंकृ, to put or place or fix or make applicable everywhere AgP. ) Kat2hUp. MBh. etc.

व्यापक/ व्य्-आपक mf( इका)n. (in logic) invariably pervading or inherent or concomitant (as an attribute which is always found [as smoke] where some other [as fire] is found) Bha1sha1p. IW. 62

व्यापक/ व्य्-आपक mf( इका)n. (in law) comprehending all the points of an argument , pervading the whole plea W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--all pervadingness from apavarga; from that comes पुरुष. वा. १३. २३.

"https://sa.wiktionary.org/w/index.php?title=व्यापक&oldid=504703" इत्यस्माद् प्रतिप्राप्तम्