यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापारः, पुं, (वि + आ + पृ + घञ् ।) कर्म्म । यथा, -- “स्यात् प्राणवियोगफलको व्यापारो हननं स्मृतम् । रागाद्द्वषात् प्रमादाद्बा स्वतः परत एव वा ॥” इति प्रायश्चित्ततत्त्वधृताग्निपुराणवचनम् ॥ (साहाय्यम् । इति मल्लीनाथः ॥ यथा, कुमारे । ६ । ३२ । “आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति । प्रायेणैवंविधे कार्य्ये पुरन्ध्रीणां प्रगल्भता ॥” तज्जन्यत्वे सति तज्जन्यजनकः । इति न्याय- शास्त्रम् ॥ यथा, भाषापरिच्छेदे । “विषयेन्द्रियसंयोगो व्यापारः सोऽपि षड्- विधः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार¦ पु॰ वि + आ + पृ--घञ्।
“व्यापारो भावना सैवोत्पा-दना सैव च क्रिया” हर्य्युक्तायां

१ भावयितुः उत्पादन-क्रियायाम्। बणिजो

२ व्यवसाये च। करणजन्ये करणजन्यक्रियाजनके

३ पदार्थे यथादात्ररूपकरणजन्यः तज्जन्यच्छेदजनकः छेद्यसंयोगादि{??}एवमिन्द्रियस्य व्यापारः विषयसंयोगा।
“विषयेन्द्रिय-संयोगो व्यापारः सोऽपि षड्विधः” भाषा॰। एवं यागादेःव्यापारः अदृष्टम्। व्यापारवत् कारणं करणमिति।
“क्रियायाः परिनिष्पत्तिर्यड्यापारादनन्तरम्। विवक्ष्यतेयदा यत्र करणं तत्तदा स्मृतम्” हरिकारिका।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार¦ m. (-रः)
1. Occupation, business, trade.
2. Exercise, practice.
3. Effort.
4. Meddling. E. वि, आङ् before पृ to be busy, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापारः [vyāpārḥ], 1 Employment, engagement, business, occupation; ततः प्रविशति यथोक्तव्यापारा शकुन्तला Ś.1; Ku. 2.54.

Application, employment; वृष्णीनामिव नीतिविक्रम- गुणव्यापारशान्तद्विषाम् Mu.2.4.

Profession, trade, practice, exercise; as in शस्त्रव्यापार.

An act, doing, performance.

Working, operation, action, influence; (व्रतं) व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.26; तस्यानुमेने भगवान् विमन्युर्व्यापारमात्मन्यपि सायकानाम् Ku.7.93; V.3.17.

Being placed on; हस्तं कम्पवती रुणद्धि रशनाव्यापार- लोलाङ्गुलिम् M.4.15.

Exertion, effort; आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति Ku.6.32 'will be pleased to exert herself in that behalf'; न व्यापारशतेनापि शुकवत् पाठ्यते बकः H. Pr.43. (व्यापारं कृ 1 to take part in.

to have effect on.

to meddle; as in अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति Pt.1.21.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार/ व्य्-आपार m. ( ifc. f( आ). )occupation , employment , business , profession , function( सायकानां व्याप्, " the business of arrows " i.e. " hitting the mark " ; often in comp. e.g. मानस-व्य्, " occupation of mind " Veda7ntas. ; वाग्-व्य्, " employment of speech " , talk Hit. ; गृह-व्य्, " -occoccupation with domestic affairs ") MBh. Ka1v. etc.

व्यापार/ व्य्-आपार m. doing , performance , action , operation , transaction , exertion , concern( acc. with कृ, " to perform any one's [gen.] business " Katha1s. ; " to render good offices in any affair " Kum. ; " to meddle in " [loc.] Pan5cat. ; with व्रज्, " to engage in " [loc.] Vikr. ; with या, " to be concerned about " , " care for " [gen.]) MBh. Ka1v. etc.

व्यापार/ व्य्-आपार m. N. of the tenth astrol. mansion VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=व्यापार&oldid=504704" इत्यस्माद् प्रतिप्राप्तम्