यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रमः, पुं, (वि + उत् + क्रम + घञ् ।) क्रम- विपर्य्ययः । व्यतिक्रमः । तत्पर्य्यायः । उत्क्रमः २ अक्रमः ३ । इति हेमचन्द्रः ॥ (यथा, साहित्य- दर्पणे । १० । “पश्येत् कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तग्राहं वितर हहहा व्युत्क्रमः क्वासि यासि ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम¦ पु॰ वि + उद् + क्रम--घञ्।

१ क्रमवैपरीत्ये

२ अतिक्रमे च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम¦ m. (-मः)
1. Inverted order, irregular arrangement.
2. Trans- gression. E. वि and उद् before क्रम order, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रमः [vyutkramḥ], 1 Transgression, going astray; श्लाघा सा$स्मद्व- पुषि विनयव्युत्क्रमे$प्येष रागः Ve.2.11.

Inverted order, contrariety.

Confusion, disorder.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम/ व्य्-उत्क्रम m. going astray or out of the right course , inverted order , S3a1n2d2. Veda7ntas.

व्युत्क्रम/ व्य्-उत्क्रम m. transgression , offence VarBr2S. BhP.

व्युत्क्रम/ व्य्-उत्क्रम m. dying , death L.

"https://sa.wiktionary.org/w/index.php?title=व्युत्क्रम&oldid=301996" इत्यस्माद् प्रतिप्राप्तम्