यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टिः, स्त्री, (वि + वस् + क्तिन् ।) फलम् । (यथा, महाभारते । १२ । २२८ । ४ । “महतस्तपसो व्युष्ट्या पश्यन्नोकौ परावरौ ॥”) समृद्धिः । इति मेदिनी ॥ स्तुतिः । इति हेम- चन्द्रः ॥ (प्रकाशः । यथा, ऋग्वेदे । १ । १७१ । ५ । “व्युष्टिषु शवसा शश्वतीनाम् ॥” “व्युष्टिषु सतीषु प्रकाशेषु सत्सु ।” इति तद्- भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि स्त्री।

फलम्

समानार्थक:व्युष्टि,प्रसून,प्रसव

3।3।38।2।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , द्रव्यम्

व्युष्टि स्त्री।

समृद्धिः

समानार्थक:व्युष्टि

3।3।38।2।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि¦ स्त्री वि + उष--क्तिन्।

१ समृद्धौ

२ स्तुतौ

३ फले चमेदि॰ व्युष्टित्रिरात्रं यागभेदः युक्तरोह्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि¦ f. (-ष्टिः)
1. Fruit, consequence.
2. Increase, prosperity.
3. Praise. E. वि and वस् to abide, aff. क्तिन् and व changed to उ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टिः [vyuṣṭiḥ], f.

Dawn.

Prosperity; व्युष्टिरेषा परा स्त्रीणाम् Mb.1.158.22;13.61.14.

Grace, beauty; तदेतत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद Ch. Up.3.14.4.

Praise.

Fruit, consequence; यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप Rām.4.2.11; Mb.13.26.31.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि/ व्य्-उष्टि See. 2. व्य्-उष्.

व्युष्टि/ व्य्-उष्टि f. the first gleam or breaking of dawn , daybreak RV. AV. Br.

व्युष्टि/ व्य्-उष्टि f. consequence , fruit , reward for( gen. loc. , or comp. )requital (of good or evil) MBh. Ka1v. etc.

व्युष्टि/ व्य्-उष्टि f. grace , beauty ChUp. iii , 13 , 4

व्युष्टि/ व्य्-उष्टि f. increase , prosperity , felicity W.

व्युष्टि/ व्य्-उष्टि f. a hymn , praise(= स्तुति) L.

व्युष्टि/ व्य्-उष्टि f. N. of partic. bricks A1pS3r.

व्युष्टि/ व्य्-उष्टि f. of a partic. द्वि-रात्रib.

व्युष्टि/ व्य्-उष्टि f. endowed with grace or beauty ChUp.

व्युष्टि/ व्य्-उष्टि f. taking food only every eighth day L. (See. उप-वस्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten branches of the Rohita clan of devas. वा. १००. ९१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VYUṢṬI : Another name for day-time.


_______________________________
*4th word in left half of page 889 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि स्त्री.
अगिन्-वेदि की चौथी तह में (लगी हुई) ईटों (5256) का नाम, बौ.श्रौ.सू. 1०.41-43; आप.श्रौ.सू. 17.3.12; तुल.सृष्टि 17.13.11 (चयन)।

"https://sa.wiktionary.org/w/index.php?title=व्युष्टि&oldid=480405" इत्यस्माद् प्रतिप्राप्तम्