यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहनम्, क्ली, (वि + ऊह + ल्युट् ।) सैन्यसंस्था- नम् । विपूर्व्वोहधातोरनट्प्रत्ययेन निष्पन्न- मिदम् ॥ (मेलनम् । यथा, भागवते । ३ । २६ । ३६ । “चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥” “व्यूहनं मेलनं तृणादेः ।” इति तट्टीकायां स्वामी ॥ क्षोभके, त्रि । यथा, हरिवंशे । १२९ । ३९ । “परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं कान्तरूपम् ॥” “व्यूहनं जगत्क्षोभकम् ।” इति तट्टीकायां नीलकण्ठः ॥)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहन¦ n. (-नं)
1. Arrying, array.
2. Structure of the body, disposition of the members of the body. E. वि before ऊह् to reason, ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहनम् [vyūhanam], 1 Arraying of troops, marshalling.

Structure of the members of the body.

Development (of the fœtus).

Displacement.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहन/ व्य्- mfn. pushing apart , separating , displacing (said of शिव) Hariv. (= जगत्-क्षोभकNi1lak. )

व्यूहन/ व्य्- n. shifting , displacement , separate disposition Ka1tyS3r. Sus3r.

व्यूहन/ व्य्- n. development (of the fetus) Ya1jn5.

व्यूहन/ व्य्- n. arrangement , array (of an army) MW.

"https://sa.wiktionary.org/w/index.php?title=व्यूहन&oldid=302632" इत्यस्माद् प्रतिप्राप्तम्