यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन् नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।1।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्¦ न॰ व्ये--मनिन् पृषो॰।

१ आकाशे अमरः।

२ अभ्रके(आव) राजनि॰।

३ जले च

४ सूर्य्यार्च्चाश्रये मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्¦ n. (-म)
1. Sky, heaven, atmosphere.
2. Water.
3. A temple, sacred to the sun, or place where he is especially worshipped.
4. Talc. E. व्येञ् to cover, Una4di aff. मनिन्, form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन् [vyōman], n. [व्ये-मनिन् पृषो˚ Uṇ.4.15]

The sky, atmosphere; अस्त्वेवं जडधामता तु भवतो यद् व्योम्नि विस्फूर्जसे K. P.1; Me.53; R.12.67; N.22.54.

Waret.

A temple sacred to the sun.

Talc. -Comp. -आख्यम् talc, mica. -उदकम् rain-water, dew. -केशः, -कोशनm. an epithet of Śiva. -गः a divine being. -गङ्गा the heavenly Ganges. -गमनीविद्या the magic art of flying.-चरः a planet. -चारिन् m.

a god.

a bird.

a saint.

a Brāhmaṇa.

a heavenly body. -धारणः mercury. -धूमः a cloud. -देवः N. of Śiva. -नाशिका a kind of quail. -पुष्पम् an impossibility, absurdity (as a flower in the air). -मञ्जरम्, -मण्डलम् a flag, banner. -माय a. reaching to the sky. -मुद्गरः a gust of wind. -यानम् a celestial car. -रत्नम् the sun. -सद् m.

a deity, god.

a Gandharva; ज्वलन्मणि व्योमसदां सना- तनम् Ki.8.1.

a spirit. -संभवा a spotted cow. -स्थली the earth. -स्पृश् a. 'sky-touching', very lofty.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्/ व्य्--ओमन् mfn. (for 2. See. s.v. )one who cannot be saved (?) Ka1t2h.

व्योमन्/ व्यो m. (for 1. See. p. 1029 , col. 1 ; accord. to Un2. iv , 150 fr. व्येaccord. to others fr. वि-अव्or वे)heaven , sky , atmosphere , air( व्योम्ना, व्योम-मार्गेणor -वर्त्मना, " through the air ") RV. etc.

व्योमन्/ व्यो m. space Kap.

व्योमन्/ व्यो m. ether (as an element) Ka1v. Pur. Sus3r.

व्योमन्/ व्यो m. wind or air (of the body) BhP.

व्योमन्/ व्यो m. water L.

व्योमन्/ व्यो m. talc , mica L.

व्योमन्/ व्यो m. a temple sacred to the sun L.

व्योमन्/ व्यो m. a partic. high number L.

व्योमन्/ व्यो m. the 10th astrol. mansion VarBr2S.

व्योमन्/ व्यो m. preservation , welfare TS. (= रक्षणSch. )

व्योमन्/ व्यो m. a partic. एका-हS3rS.

व्योमन्/ व्यो m. N. of प्रजा-पतिor the Year (personified) TS. VS. ( Mahi1dh. )

व्योमन्/ व्यो m. of विष्णुVishn2.

व्योमन्/ व्यो m. of a son of दशार्हHariv. Pur. ( v.l. व्योम).

"https://sa.wiktionary.org/w/index.php?title=व्योमन्&oldid=504720" इत्यस्माद् प्रतिप्राप्तम्