सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

(शम्स् धातु लट् परस्मैपदि प्रपु एक) स्तौति अभिनन्दति

हिन्दि-

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः शम्सति शम्सतः शम्सन्ति
मध्यमपुरुषः शम्ससि शम्सथः शम्सथ
उत्तमपुरुषः शम्सामि शम्सावः शम्सामः

अनुवादाः सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

शम्सन्

शानच् सम्पाद्यताम्

शम्समानः

क्तवतु सम्पाद्यताम्

क्त सम्पाद्यताम्

दृष्टः

यत् सम्पाद्यताम्

शम्स्यम्- शम्सितुम् योग्यम्

अनीयर् सम्पाद्यताम्

शम्सनीयम्

तव्यम् सम्पाद्यताम्

शम्सितव्यम्

सन् सम्पाद्यताम्

णिच् सम्पाद्यताम्

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

शम्सितुम्

त्वा सम्पाद्यताम्

शम्सयित्वा

इतर शब्दाः सम्पाद्यताम्

प्रशम्सा प्रदर्शनम्

"https://sa.wiktionary.org/w/index.php?title=शँसति&oldid=504733" इत्यस्माद् प्रतिप्राप्तम्