यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस, उ हिंसास्तुत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) ताल- व्यादिः । उ, शंसित्वा शस्त्वा । यः शंसति सतामिति हलायुधः ॥ अनेकार्थत्वात् कथने- ऽप्ययम् । यथा, रघौ । शशंस वाचा पुनरुक्त- येवेति । न मे ह्रिया शंसति किञ्चिदी- प्सितमित्यादि च । इति दुर्गादासः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसः [śaṃsḥ], Ved.

Praise.

Recitation.

Calling, invocation.

A charm, spell.

Wishing well to.

A blessing.

A curse.

Calumny.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस m. recitation , invocation , praise RV.

शंस m. wishing well or ill to , a blessing or a curse ib.

शंस m. a promise , vow ib. ( नरां शंसRV. ii , 34 , 6 , prob.= नरा-श्See. ; ऋजुर्इच्छंस, ii , 26 , 1 either , by tmesis , " the right praiser " , or ऋजु-शंसas adj. " righteous , faithful ")

शंस m. a spell MW.

शंस m. calumny ib.

शंस mfn. reciting , proclaiming , praising , wishing(See. अघ-, दुः-श्etc. )

"https://sa.wiktionary.org/w/index.php?title=शंस&oldid=504737" इत्यस्माद् प्रतिप्राप्तम्