यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसिन्¦ f. (-नी)
1. Saying, indicating.
2. Praising, (used at the end of a compound.)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसिन् [śaṃsin], a. (Usually at the end of comp.)

Praising.

Telling, announcing, communicating; प्रजावती दोहदशंसिनी ते R.14.45.

Indicating, bespeaking; मूर्धानः क्षतहुंकारशंसिनः Ku.2.26; अभिमतफलशंसी चारु पुस्फोर बाहुः Bk.1.27; प्रार्थनासिद्धिशंसिनः R.1.42; Śi.9.77.

Presaging, foretelling; बभूव सर्वं शुभशंसि तत्क्षणम् R.3.14; 12.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसिन् mfn. (only ifc. )reciting , uttering , announcing , telling , relating , betraying , predicting , promising Hariv. Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=शंसिन्&oldid=305410" इत्यस्माद् प्रतिप्राप्तम्