यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्ता, [ऋ] पुं, (शंस + “तृन्तृचौ शंसि- क्षदादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । यद्वा, छन्दसि “ग्रसितस्क- भितस्तभितेति ।” ७ । २ । ३४ । इति निपातनात् साधुः ।) स्तोता । होता । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रशास्ता । यथा, ऋग्वेदे । १ । १६२ । ५ । “होताध्वर्य्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ॥” “शंस्ता प्रशास्ता ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ¦ m. (-स्ता) An encomiast, a panegyrist, a flatterer. E. शंस् to praise, तृन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ [śaṃstṛ], m. A praiser, panegyrist.

A reciter of hymns.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ m. one who recites , a reciter RV. AitBr. (a priest identified with the प्रशास्तृand mentioned along with five others in RV. i , 162 , 5 ; his sacrificial duties correspond with those of the मैत्रा-वरुणof the later ritual)

शंस्तृ m. a praiser , encomiast , panegyrist W.

"https://sa.wiktionary.org/w/index.php?title=शंस्तृ&oldid=305433" इत्यस्माद् प्रतिप्राप्तम्