यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शः, पुं, शिवः । शस्त्रम् । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शः [śḥ], 1 A cutter, destroyer.

A weapon.

N. of Śiva. -शम् Happiness; हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदा Bh.2.16.

"https://sa.wiktionary.org/w/index.php?title=शः&oldid=305455" इत्यस्माद् प्रतिप्राप्तम्