यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटः, पुं, क्ली, (शक्नोति भारं वोढुमिति । शक् + “शकादिभ्योऽटन् ।” उणा ०४ । ८१ । इति अटन् ।) यानविशेषः । गाडी इति भाषा ॥ तत्पर्य्यायः । अनः २ । इत्यमरः ॥ अक्षः ३ । इति शब्दरत्नावलौ ॥ विष्णुवध्यासुरविशेषः । द्विसहस्रपलपरिमाणम् । तत्पर्य्यायः । भारः २ आचितः ३ शाकटीनः ४ शलाटः ५ । इति हेमचन्द्रः ॥ उक्तञ्च । “शकटः शाकिनी गावो यानमस्कन्दनं वनम् । अनूपः पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” इति भरतः ॥ तिनिसवृक्षः । इति राजनिर्घण्टः ॥ (व्यूह- विशेषः । यथा, मनुः । ७ । १८७ । “दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ॥” शकटाकृतित्वात् रोहिणीनक्षत्रम् । यथा, बृहत्संहितायाम् । २४ । ३० । “रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः । कापि यान्ति शिशुयाचिताशनाः सूर्य्यतप्तपिठराम्बुपायिनः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटः [śakaṭḥ] टम् [ṭam], टम् [शक्-अटन् Uṇ.4.81]

A cart, carriage, waggon; रोहिणीशकटम् Pt.1.213,211,212; Y.3.42.

Cart-stand; caravansary; कृष्णरामौ वृतौ गोपैः पुराच्छ- कटमीयतुः Bhāg.1.42.23.

टः A form of military array resembling a wedge; Ms.7.187.

A measure of capacity, cart-load equal to 2 palas.

N. of a demon slain by Kṛiṣṇa when quite a boy.

N. of a tree. (तिनिश).

An implement for preparing grain.-Comp. -अक्षः the axle of a cart. -अरिः, -हन् m. epithets of Kṛiṣṇa. -आह्वा the lunar asterism Rohiṇī (so called because it is figured by a cart). -उर्वी even, flat space; Gīrvāṇa; Mb.13.85.5 (com. शकटोर्वी तु श्रुत्यन्तरात्). -भेदः the division of Rohiṇī by a planet passing through it; cf. यदि रोहिण्याः शकटं भिनत्ति रविनन्दनो गगनवीथ्याम् । द्वादश वर्षाणि तदा न हि वर्षति वासवो भूमौ ॥ Pt. 1.211. -विलः a gallinule. -व्यूहः a particular form of military array. -व्रतम् a particular observance. -सार्थः a train of carts; caravan.

"https://sa.wiktionary.org/w/index.php?title=शकटः&oldid=305519" इत्यस्माद् प्रतिप्राप्तम्