यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाल¦ m. (-लः) The minister of NANDA: also read SAKATA4RA.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाल m. N. of a minister of king नन्द(in revenge for ill-treatment he conspired with the Brahman चाणक्यto effect his master's death) Hcar. Katha1s.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAKAṬĀLA : An intelligent minister. (For details see under Vararuci).


_______________________________
*8th word in right half of page 667 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शकटाल&oldid=438224" इत्यस्माद् प्रतिप्राप्तम्