यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाह्वा, स्त्री, (शकटमिति आह्वा यस्याः ।) रोहिणीनक्षत्रम । तस्याः पञ्चतारामयशकटा- कृतित्वात् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाह्वा¦ स्त्री शकटाकारत्वात् तदाह्वा यस्याः। रोहिणी-नक्षत्रे तस्याः शकटाकारचतुस्तारात्मकत्वेन तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाह्वा¦ f. (-ह्वा) The fourth lunar asterism, called Rohini4, the stars of which are represented as a cart. E. शकट a cart, आह्व appellation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटाह्वा/ शकटा f. " cart-named " , the asterism रोहिणी(See. above ) L.

"https://sa.wiktionary.org/w/index.php?title=शकटाह्वा&oldid=305617" इत्यस्माद् प्रतिप्राप्तम्