यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटीप्रकार वि.
(स्त्री.) (द्वि.व.) (शकट्याः इव प्रकारः ययोस्ते) शकट के आकार (प्रकार) वाली (दूध की बाल्टियां), मा.श्रौ.सू. 4.1.2० (प्रवर्ग्य)।

"https://sa.wiktionary.org/w/index.php?title=शकटीप्रकार&oldid=480436" इत्यस्माद् प्रतिप्राप्तम्