यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलीकरण¦ n. (-णं) Parting, dividing, cutting or breaking in pieces. E. शकल, करण making, with च्वि aug.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलीकरण/ शकली--करण n. the act of breaking in pieces W.

"https://sa.wiktionary.org/w/index.php?title=शकलीकरण&oldid=305832" इत्यस्माद् प्रतिप्राप्तम्