यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारिः, पुं, (शकस्य म्लेच्छजातिविशेषस्यारिः शत्रुः ।) विक्रमादित्यराजः । स तु उज्जयनी- देशाधिपतिः । यथा, -- “साहसाङ्कःशकारिः स्याद्विक्रमादित्य इत्यपि ॥” इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारि¦ पु॰ शकानां म्लेच्छजातिभेदानामरिः। विक्रमादित्ये

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारि/ शका m. " enemy of the शकs " , N. of king विक्रमा-दित्यRa1jat.

"https://sa.wiktionary.org/w/index.php?title=शकारि&oldid=305966" इत्यस्माद् प्रतिप्राप्तम्