यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनज्ञ¦ त्रि॰ शकुनं जानाति ज्ञा--क।

१ निमित्ताभिज्ञे

२ ज्येष्ठ्यां स्त्री त्रिका॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनज्ञ/ शकुन--ज्ञ mfn. knowing omens Katha1s.

"https://sa.wiktionary.org/w/index.php?title=शकुनज्ञ&oldid=306006" इत्यस्माद् प्रतिप्राप्तम्