यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनज्ञा, स्त्री, (शकुनं जनातीति । ज्ञा + कः । स्त्रियामाप् ।) ज्यैष्ठी । इति त्रिकाण्डशेषः ॥ शकुनज्ञातरि, त्रि ॥ (यथा, कथासरित्- सागरे । ३१ । ५३ । “प्राहिणोत्प्राङ्निषिद्धापि स्वसख्या शकुनज्ञया । स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनज्ञा¦ f. (-ज्ञा) A small house-lizard. E. शकुन a bird, and ज्ञ who knows.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनज्ञा/ शकुन--ज्ञा f. a small house-lizard L.

"https://sa.wiktionary.org/w/index.php?title=शकुनज्ञा&oldid=306011" इत्यस्माद् प्रतिप्राप्तम्