यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनी, स्त्री, श्यामापक्षी । इति राजनिर्घण्टः ॥ चटकी । इति केचित् ॥ (पक्षिरूपधारिणी पूतना । यथा, महाभारते । ५ । १३० । ४५ । “अनेन हि हता बाल्ये पूतना शकुनी तथा ।” तथा च हरिवंशे । ६२ । १ -- २ । “कस्यचित्त्वथकालस्य शकुनीवेशधारिणी । धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥ पूतना नाम शकुनी घोरा प्राणिभयङ्करी । आजगामार्द्धरात्रे तु पक्षौ क्रोधात् विधु- न्वती ॥”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनी [śakunī], 1 A hen-sparrow.

A kind of bird.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनी f. See. col. 3

शकुनी f. (of शकुनor नि, col , 2) a female bird MBh. Hariv.

शकुनी f. a hen-sparrow L.

शकुनी f. Turdus Macrourus L.

शकुनी f. N. of a female demon (sometimes identified with दुर्गा) causing a partic. child's disease (sometimes = पूतना, and in this sense also शकुनि) MBh. Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Bali. Br. III. 5. ४३; वा. ६७. ८४.
(II)--the wife of नाक. Br. III. ५९. १३; वा. ८४. १३. [page३-357+ ३४]
(III)--a mind-born mother. M. १७९. १२.
"https://sa.wiktionary.org/w/index.php?title=शकुनी&oldid=504743" इत्यस्माद् प्रतिप्राप्तम्