यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलाक्षकः, पुं, श्वेतदूर्व्वा । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलाक्षक पुं।

शुक्लदूर्वा

समानार्थक:गोलोमी,शतवीर्या,गण्डाली,शकुलाक्षक

2।4।159।1।4

गोलोमी शतवीर्या च गण्डाली शकुलाक्षका। कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलाक्षक¦ m. (-कः) Bent grass, (Panicum dactylon,) with white bloss- oms. E. शकुल a kind of fish, अक्षि the eye, अच् substituted for the final vowel; the blossoms being compared to the eye of a fish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलाक्षक/ शकुला m. " fish-eyed " , white bent-grass , Panicum Dactylon (the blossoms are white and compared to the eye of a fish) L.

"https://sa.wiktionary.org/w/index.php?title=शकुलाक्षक&oldid=306250" इत्यस्माद् प्रतिप्राप्तम्