यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलादनी, स्त्री, (शकुलानां अदनं यस्याः । ङीप् ।) चक्राङ्गी । इत्यमरः ॥ कट्की इति भाषा ॥ कञ्चटशाकः । इति मेदिनी ॥ का~चडा- दाम इति भाषा ॥ मांसी । किञ्चुलिका । जलपिप्पलो । कट्फलः । इति विश्वः ॥ गजो- षणा । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलादनी स्त्री।

कटुरोहिणी

समानार्थक:कटु,कटम्भरा,अशोकरोहिणी,कटुरोहिणी,मत्स्यपित्ता,कृष्णभेदी,चक्राङ्गी,शकुलादनी

2।4।86।1।4

मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी। आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शकुलादनी स्त्री।

जलपिप्पली

समानार्थक:लाङ्गली,शारदी,तोयपिप्पली,शकुलादनी

2।4।111।1।4

लाङ्गली शारदी तोयपिप्पली शकुलादनी। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलादनी¦ स्त्री॰ शकुलैरद्यते अद--ल्युट्। कट्की) शाक-भेदे अमरः।

२ जटामांस्यां,

३ जलपिप्पल्यां, कट्फलेच विश्वः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलादनी¦ f. (-नी)
1. A medicinal plant, commonly Kat4uki, (Wrightea antidysenterica.)
2. A creeping plant, (Jussieua repens.)
3. A drug, commonly Ka4yap'hal.
4. An earth-worm. E. शकुल a fish, अद् to eat, aff. ल्युट् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलादनी/ शकुला f. (See. शकुना-शा)a kind of potherb( accord. to L. Commelina Salicifolia , Scindapsus Officinalis etc. ) Car. Va1gbh.

शकुलादनी/ शकुला f. an earthworm W.

"https://sa.wiktionary.org/w/index.php?title=शकुलादनी&oldid=306263" इत्यस्माद् प्रतिप्राप्तम्