यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्रः, पुं, (शक्नोति दैत्यान् नाशयितुम् । शक + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।) इन्द्रः । इत्यमरः । (यथा, रघुः । ३ । ३९ । “धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥”) कुटजवृक्षः । अर्ज्जुनवृक्षः । इति मेदिनी ॥ ज्येष्ठानक्षत्त्रम् । यथा, -- “शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्वसु- र्व्वरुणः । अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥” इति ज्योतिस्तत्त्वम् ॥ चतुद्दशन्द्रा यथा, -- “विश्वभुक् च विपश्चिद्यः सुवित्तिः शिविरेव च । विभुर्मनोजवश्चैव तथौजस्वी वडिस्तथा ॥ अद्भुतश्च तथा शान्तिस्तथा देवचरो वृषः । ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्द्दश ॥” * ब्राह्मदिनमासाब्देषु इन्द्राणां नाशसंख्या यथा । “ब्राह्मे दिने वै नश्यन्ति चतुर्द्दश पुरन्दराः । शतानि मासि चत्वारि विंशत्या सहितानि च । अब्दे पञ्चसहस्राणि चत्वारिंशच्छतानि च ॥” इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ इन्द्रत्वप्राप्तिकारणं यथा, -- इन्द्र उवाच । “रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा । तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः । न तेन धर्म्मो विहितो न तेन क्रतवः कृताः । मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ इत्येवं वदतस्तस्य श्रुत्वा वाक्यं रमापतिः । उन्मीलितस्मिताक्षोऽसावुवाच मधुरं वचः ॥ श्रीभगवानुवाच । देवादयो मनुष्यान्ता मम सेवापरायणाः । मद्याजनरता लोका मद्भक्तिस्तुतिपाठकाः ॥ मन्मूर्त्तिषु कृतध्याना मत्कथाश्रवणा इह । मत्पादोदकनैवेद्यभोजिनोऽन्वहमेव ये ॥ मन्नामकीर्त्तनपरा मम स्मृतिपरायणाः । मन्मन्त्रजापका नित्यमनन्याश्रयसम्पदः ॥ किं विधित्वं किमिन्द्रत्वं देवत्वमपरं किमु । तेषामलभ्यं यत्किञ्चित् दुर्लभं नास्ति संसृतौ ॥ किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः । सेव्यमानैः क्षितितले स मम प्रीतिमान् सदा ॥ इन्द्र उवाच । भगवन् कर्म्मणा केन स त्वत्प्रीतिपरो भवेत् । तद्वदस्व महाबाहो प्रपन्नभयभञ्जन ॥ श्रीभगवानुवाच । अनेकधा मद्भजनं मम प्रीतिकरं परम् । यद्भक्त्या तत् पदं लेभे तत् शृणुष्व पुरन्दर ॥ जपत्यष्टादशाध्यायगीतानां श्लोकपञ्चकम् । तया भक्त्या तु संप्राप्तं तव साम्राज्यमुत्त- मम् ॥” इति पाद्मोत्तरखण्डे ९६ अध्यायः ॥ (समर्थे, त्रि । यथा, ऋग्वेदे । ४ । १६ । ६ । “विश्वानि शक्रो नर्य्याणि विद्वा- नपो रिरेच सखिभिर्निकामैः ॥” “विद्बान् जानन् शक्रः समर्थ इन्द्रः ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।42।1।3

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शक्र पुं।

कुटजः

समानार्थक:कुटज,शक्र,वत्सक,गिरिमल्लिका

2।4।66।2।3

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

अवयव : कुटजबीजम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र¦ पु॰ शक--रक्।

१ इन्द्रे अमरः।

२ कुटजवृक्षं

३ अर्जुनवृक्षे मेदि॰।

४ ज्येष्ठानक्षत्रे

५ पेचके च। इन्द्रस्यचतुर्दशविधत्वम् भन्वन्तरभेदेन इन्द्रशब्दे दर्शितमतःतत्संख्यासाम्यात्

६ चतुर्दशसंख्यायाम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र¦ m. (-क्रः)
1. INDRA, the chief of the inferior gods, and ruler of [Page703-b+ 60] Swarga or paradise.
2. A plant, (Wrightea antidysenterica.)
3. A tree, (Pentaptera arjuna.)
4. An owl.
5. The number “fourteen” E. शक् to possess power, Una4di aff. रक् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्रः [śakrḥ], [शक्-रक्]

N. of Indra; एकः कृती शकुन्तेषु यो$न्यः शक्रान्न याचते Kuval.

The Arjuna tree.

The Kuṭaja tree.

An owl.

The asterism ज्येष्ठा.

The number 'fourteen'.

N. of Śiva.

Lord; शक्रप्रस्थस्य शक्रेण विरुद्धो$यमभूत् सदा Śiva B.9.5. -Comp. -अशनः the Kuṭaja tree. (-नम्) an intoxicating drink prepared from hemp. -आख्यः an owl.

आत्मजः Jayanta, son of Indra.

Arjuna. -उत्थानम्, -उत्सवः a festival in honour of Indra on the 12th day of the bright half of Bhādrapada. -काष्ठा the cast. -गोपः a kind of red insect; cf. इन्द्रगोप; अविरलविततेव शक्रगोपैररुणित- नीलतृणोलपा धरित्री Ki.1.3. -जः, -जातः a crow. -जालम् magic, sorcery. -जीत्, -भिद् m. epithets of Meghanāda, son of Rāvaṇa. -द्रुमः the Devadāru tree. -धनुस् n.,-शरासनम् the rain-bow. -ध्वजः a flag set up in honour of Indra; जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् Mb. 3.146.7. -पर्यायः the Kuṭaja tree.

पादपः the Kuṭaja tree.

the Devadāru tree. -प्रस्थम् = इन्द्रप्रस्थ q. v. -भवनम्, -भुवनम्, -वासः heaven, paradise.-भूभवा colocynth. -मातृका a wooden post for supporting Indra's banner. -मूर्धन् m., -शिरस् n. an anthill, a hillock. -लोकः the world of Indra. -वल्ली colocynth (इन्द्रवारुणी). -वाहनम् a cloud. -शाखिन् m. the Kuṭaja tree. -शाला a sacrificial ground. -सारथिः 'the charioteer of Indra', an epithet of Mātali.

सुतः an epithet of Jayanta.

of Arjuna.

of Vāli.-सृष्टा yellow myrobalan.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र mf( आ)n. strong , powerful , mighty (applied to various gods , but esp. to इन्द्र) RV. AV. TBr. La1t2y.

शक्र m. N. of इन्द्रMBh. Ka1v. etc.

शक्र m. of an आदित्यMBh. Hariv.

शक्र m. of the number " fourteen " Gan2it.

शक्र m. Wrightia Antidysenterica L.

शक्र m. Terminalia Arjuna L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शतक्रतु) a son of Aditi, and surname of Indra (s.v.); his brother Upendra; फलकम्:F1:  भा. VI. 6. ३९; १०. १८; Br. II. 6. ११; वा. ३०. ९५, १०९; ६१. ३०; ९६. १९६; ९७. २३.फलकम्:/F deceived राजि accepting him to be his son in the first instance and finally contrived to oust him from Indrahood. फलकम्:F2:  वा. ९२. ८८.फलकम्:/F [page३-360+ ३२]
(II)--a son of शोणाश्व. M. ४४. ७९.
(III)--a son of शूर. वा. ९६. १३७.
(IV)--an आदित्य. Vi. I. १५. १३०.
(V)--Indra; फलकम्:F1:  Vi. V. ११. 1; २९. 1; ३०. 4 and २६; ३४. 1.फलकम्:/F attended on Diti and cut the embryo in seven parts and later into forty-nine pieces; these are the Maruts; फलकम्:F2:  Ib. I. २१. ३३, ४०.फलकम्:/F city of वशन्कसार; फलकम्:F3:  Ib. II. 8. 9.फलकम्:/F joined बृहस्पति in the तार- कामय; फलकम्:F4:  Ib. IV. 6. १६.फलकम्:/F father of Arjuna. फलकम्:F5:  Ib. IV. २०. ४०.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAKRA : A synonym of Indra. (See under Indra)


_______________________________
*4th word in left half of page 668 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शक्र&oldid=504751" इत्यस्माद् प्रतिप्राप्तम्