यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ, वधक्लेशकैतवे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) क्लेशो दुःखानुभवः । कैतवं मित्रवञ्चनम् । शठति खलः साधुं वञ्चयतीत्यर्थः । इति दुर्गादासः ॥

शठ, क आलस्ये । गत्यसंस्कृतसंस्कृते । इति कवि- कल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) क, शाठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥

शठ, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-अक०-सेट् ।) क ङ, शाठयते । इति दुर्गादासः ॥

शठ, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) शठयति नीचः कुत्सितं वदतीत्यर्थः । रमानाथस्तु सम्यग्भाषणे इति मत्वा शठयति सम्यग्वदती- त्यर्थ इत्याह । सम्यग्भाषणे इति जौमराः । समग्भावे इत्येके । इति दुर्गादासः ॥

शठम्, क्ली, (शठ + अच् ।) तगरम् । कुङ्कुमम् । लोहम् । इति राजनिर्घण्टः ॥

शठः, पुं, मध्यस्थपुरुषः । धूर्त्तः । (यथा, मनुः ॥ ४ । ३० । “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”) धुस्तूरः । इति मेदिनी ॥ शठस्य लक्षणम् ॥ यथा, -- “प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥” इति विष्णुपुराणे । ३ । १८ । २१ । श्लोकटीका ॥ चतुर्व्विधपत्यन्तर्गतपतिविशेषः । तस्य लक्षणम् । कामिनीविषयकपटपटुः । यथा, -- “मौलौ दाम विधाय भालफलके व्यालिख्य पत्रावलीं केयूरं भुजयोर्निधाय कुचयोर्व्विन्यस्य मुक्ता- स्रजम् । विश्वासं समुपार्ज्जयन् मृगदृशः काञ्चीनिवेश- च्छला- न्नीवीग्रन्थिमपाकरोति मृदुना हस्तेन वाम- भ्रुवः ॥” इति रसमञ्जरी ॥ (वृष्णिवंशीयविशेषः । यथा, हरिवंशे । भविष्य- पर्व्वणि । २ । ३ । “बलभद्रं शिनेः पुत्त्रं हार्द्दिक्यं शठसारणौ ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ वि।

वक्राशयः

समानार्थक:निकृत,अनृजु,शठ,व्याल

3।1।46।2।5

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ¦ बधे सक॰ कैतवे क्लेशे च अक॰ भ्वा॰ पर॰ सेट्। शठतिअशाठीत् अशठीत्।

शठ¦ आलस्ये चु॰ पर॰ अक॰ सेट्। शाठयति ते अशीशठत् त।

शठ¦ दुष्टवचने अद॰ चु॰ उभ॰ सक॰ सेट्। शठयति ते अशशठत् त

शठ¦ न॰ शठ--अच्।

१ तगरे

२ कुङ्कुमे

३ लौहे च राजनि॰।

४ धूस्तूरे

५ मध्यस्थपुरुषे च पु॰।
“प्रियं वक्ति पुरो-ऽन्यत्र विप्रियं कुरुतं भृशम्। व्यक्तापराधचेष्टश्च शठो-ऽयं कथितो बुधैः” विष्णपु॰ उक्ते

६ धूर्त्ते त्रि॰ मेदि॰

७ नायकभेदे पु॰ तल्लक्षणं यथा
“शठाऽयमेकत्र बद्धभावो यः। दर्शितबहिरनुरागो विप्रि-यमन्यत्र गूढमाचरति” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ¦ mfn. (-ठः-ठा-ठं) Wicked, depraved, perverse, dishonest. m. (-ठः)
1. An umpire, a mediator, an arbitrator.
2. A rogne, a knave.
3. A blockhead, a fool.
4. An idler.
5. A false husband or lover, one who pretends affection to one female whilst his heart is fixed on another.
6. Thorn apple, (Dhatura metel.) n. (-ठं)
1. A sort of root, commonly Tagara.
2. Saffron.
3. Iron. E. शठ् to be wicked, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ [śaṭha], a. [शठ्-अच्]

Crafty, deceitful, fraudulent. dishonest, perfidious.

Wicked, depraved.

ठः A rogue, cheat, knave, swindler; Ms.4.3; Bg.18.28.

A false or deceitful lover (who pretends to love one woman while his heart is fixed on another); ध्रुवमस्मि शठः शुचि- स्मिते विदितः कैतववत्सलस्तव R.8.49;19.31; शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये M.3.19; (the S. D. thus defines a शठ: शठो$यमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ 74).

A fool, blockhead.

A mediator, arbitrator.

The Dhattūra plant.

An idler, a lazy fellow.

ठम् Iron.

Saffron. -Comp. -उदर्क a. deceitful in the end.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ mf( आ)n. false , deceitful , fraudulent , malignant , wicked A1past. Mn. MBh. etc.

शठ m. a cheat , rogue ( esp. a false husband or lover , who pretends affection for one female while his heart is fixed on another ; one of the four classes into which husbands are divided) W.

शठ m. a , fool , blockhead ib.

शठ m. an idler ib.

शठ m. a mediator , umpire L.

शठ m. the thorn-apple L.

शठ m. white mustard seed L.

शठ m. N. of an असुरMBh.

शठ m. of a son of वसु-देवHariv. ( v.l. गदand सुत)

शठ n. saffron L.

शठ n. Tabernaemontana Coronaria L.

शठ n. steel L.

शठ n. tin L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--went with कृष्ण to उपप्लाव्य to see the पाण्- डवस्; फलकम्:F1: भा. X. ७८. [९५ (V) 3].फलकम्:/F a son of Vasudeva and रोहिणी; father of several sons. फलकम्:F2: Br. III. ७१. १६४, १६९-70; Vi. IV. १५ 19.फलकम्:/F [page३-368+ २७]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAṬHA : An asura, son of Kaśyapaprajāpati by his wife Danu. (Ādi Parva, Chapter 65, Verse 29).


_______________________________
*13th word in right half of page 702 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शठ&oldid=438282" इत्यस्माद् प्रतिप्राप्तम्