यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमानः, पुं, क्ली, रूप्यपलम् । आढकः । इत्य- मरभरतौ ॥ (यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयाः शतमानस्तु राजतः । चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” शतलोकपूज्ये, त्रि । यथा, वाजसनेयसंहिता- याम् । १९ । ९३ । “इन्द्रस्य रूपं शतमानमायु- श्चन्द्रेण ज्योतिरमृतं दधाशः ॥” “शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तत् जगत्पूज्यमित्यर्थः ।” इति तद्भाष्ये मही- धरः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान¦ पु॰ न॰ शतेन मीयते मि--ल्युट्।

१ रूप्यपले

२ आ-ढके

२ तत्परिमिते च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान¦ mn. (-नः-नं)
1. A pala of silver.
2. An A4d4haka or measure so termed. E. शत a hundred, मान measure.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान/ शत--मान mfn. ( शत-.)-hhundred-fold VS.

शतमान/ शत--मान mfn. weighing a -hhundred ( रक्तिकाs Sch. ) TS. Ka1t2h. S3Br. etc.

शतमान/ शत--मान m. any object made of gold which weighs a -hhundred मानs S3Br. Ka1tyS3r.

शतमान/ शत--मान m. n. a weight (or gift) of a -hhundred मानs in gold or silver(712084.2 -दक्षिणmfn. Ka1tyS3r. ) ib. Mn. Ya1jn5. etc.

शतमान/ शत--मान m. a पलof silver W.

शतमान/ शत--मान m. an आढक(See. ) W.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतमान न.
1०० ‘मानों’ का एक स्वर्ण खण्ड, एक माप, शां.श्रौ.सू. 2.3.22 (अग्न्याधेय); द्रष्टव्य - सरकार डी.सी. INSI. 15 (2), 136-15०।

"https://sa.wiktionary.org/w/index.php?title=शतमान&oldid=480447" इत्यस्माद् प्रतिप्राप्तम्