यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतशस्¦ Ind. By hundreds, a hundred-fold. E. शत, and शसि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतशस् [śataśas], ind.

By hundreds.

A hundred time. शतशः शपे Prab.3; Ms.12.58.

A hundred-fold variously, multifariously; पश्य मे पार्थ रूपाणि शतशो सहस्रशः Bg.11.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतशस्/ शत--शस् ind. by or in -hhundred , a -hhundred times (in connexion with a nom. , acc or instr. ; चतुर्-दश वर्षाणि यास्यन्ति शतशः, " 14 years will pass away like a -hhundred ") AV. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=शतशस्&oldid=310546" इत्यस्माद् प्रतिप्राप्तम्